________________
संवेगरंगसाला
॥२८॥
समसाऽणुगयमणो, जीवो मरणे असंजओ जइ वि । जिणवयणमऽणुसरतो, परित्तसंसारियो सहवि ॥३६०८॥ सदहगा पत्तियगा य, रोयगा जे हु जिणवराऽऽणाए । संमत्तमऽणुसरता, ते खलु आराहगा होति ॥३६०९।। जिणभणियपवयणमिणं, असद्दहंतेहि अणेगजीवेटिं। बालमरणाणि तीए, मयाणि काले अणंताणि ॥३६१०॥ न य तेहिं अणतेहिं वि, विवेयवियलाण नाणरहियाण । जीवाण वरावाणं, संपन्नो को वि गुणलेसो ॥३६११।। बालमरणस्स तम्हा, वित्थरमऽवहत्थि विवागं मे । संखेवेण भणन्तस्स, दिन्नकष्णा निसामेह ॥३६१२॥ बालमरणेहि जीवा, वियडंमि भवाऽडवीकडिल्लम्मि। भमिया भमिन्ति भमिहिन्ति, दीहकाल किल दुहत्ता ॥३६१३॥ तहाहिएत्थ पुणरुत्तदुत्तर-जम्मजरामरणपरिसरणरीणा । भवजतजंतुगोणा, अपत्तपारा परिभमंता
॥३६१॥ चउसु वि गईसु जज, जज' चुलसीइजोणिलकखेसु । जीवाणमणिदुपवं, तं तं दुक्ख अणुभवंति ॥३६१५।।
विविधमरणेषु पण्डितमरणस्य वाञ्छित लसाधकत्वम् ।
किंच
॥२८१॥
जं निरऽणुबंधमिट्ट, जचाणिट्ठमऽणुबघि दुरिसं । तं बालमरणतरुणो, फलविलसियमाऽऽहु मुणिवसभा ॥३६१६।। इय बालमरणभीसण-सरूवमुवजाणिऊण धीरेहिं । पंडियमरणं गज्झ', नामऽत्थो तस्स पुण एवं ॥३६१७॥ पंडा भन्नइ बुद्धी, तीए जुओ पंडिओ त्ति नायव्यो । तस्स मरणं तु ज तं, पंडियमरणं समकवायं ॥३६१८।। त' पुण भत्तपरिन्ना-मरणं चिय एत्थ पत्थुयं सत्थे । जेण मरताण धुव', जायइ वंछियफलपसिद्धी ॥३६१९॥
१ गझ = ग्राह्यम् ।