________________
संवेगरंगसाला
मरणद्वारस्वरूपे पण्डितादिमरणानां स्वरूपम् ।
॥२८॥
इय समओदहिअमओ-चमाए संवेगरंगसालाए । आराहणाए मृलि-ग्लयमि परिकम्मविहिदारे ॥३५९५॥ पत्थुयपन्नरसह, पडिदाराणं कमाऽणुसारेण । एक्कारसमं भणिय, मरणविभत्ति त्ति पडिदार ॥३५९६॥ पुव्विं मरणाणि पव-नियाणि सामनओ बहुविहाणि । एत्तो य पगयमरण-दारसरूव' परूवेमि ॥३५९७।। कि पुण पगय भण्णइ, पंडियमरणं दुहोहवल्लीण । विद्धसणेक निकड-धारुब्भडपरसुपडितुल् ॥३५९८॥ एयविवकख पुण, बाल-मरणमऽकखंति खीणमोहमला । उभयसरूव च इम, पंचवियप्प परिकहेमि ॥३५९९॥ पंडियपंडियमरणं, पंडियय२ बालपंडियं तइयं । बालमरणं चउत्थर, पंचमग बालबालं ति५ ॥३६००॥ तत्थ पढमं जिणाणं, बीय साहूण देसविरयाणं । तइयं संनिसु तुरिय, मिच्छद्दिट्ठीण पंचमयं ॥३६०१॥ अन्ने उ सूरिणो पुण, एत्थ पत्थुयपमेयविसयम्मि । मरणपणगस्सरूवे, इम' विभाग भणीत जहा ॥३६०२।। पंडियपंडियमरणं, मरमाणाणं तु केवलीण भवे । भत्तपरिन्नाऽई पुण, पंडियमरणं मुणिवराणं ॥३६०३॥ देसविस्याणमऽविरय-संमाण य बालपंडियं मरणं । मिच्छदिट्ठीउवसम-पराण जं बालमरणं तं ॥३६०४॥ जं च कसायकलुसिया, मरंति दढमऽमिगहीयमिच्छत्ता । सवजहन्न भन्नइ, तं मरणं बालबाल ति ॥३६०५।। अहवा पंडियमरणाई, तिनि दो चेव बालमरणाई। पढमाई संमदिद्विस्स, जाण बीयाई इयरस्स ॥३६०६।। तत्थाऽइल्लेहि तिहिं, मरमाणाणं कमेण मरणेहिं । उत्तम-मज्झ-जहन्नो, नेओ अब्भुजओ उ विही ॥३६०७||
१ निकड. = कठिन । २ सम्यग्दृष्टिषु ।
॥२८॥