________________
संवेगरंगसाला
सञ्ज-ग्लानविषये शकुनद्वारम् ।
॥२३९॥
साहेज पुच्छियऽत्थं, नवरं विहिणा ददं सुइब्भूओ । निच्चलमणो सरेजा, विज तद्देवयाऽऽहवणि ॥३०६७।। विजा एत्थं पुण "ॐ नरबीरे ठ " इम त्ति नायब्वा । रविससिगहणे एसा, अठुत्तरदससहस्साण ॥३०६८|| जावेण साहियव्या, अह संपत्तम्मि कजकालम्मि । अंगुट्ठाइसु लीयइ, अट्ठोत्तरसहसजावेण ॥३०६९।। तत्तो कुमारियाओ, वंछियमऽत्थं नियंति निभंतं । सम्मत्तनिच्चलाणं, गवरं वंछियकरी एसा ॥३०७०।। अहव सयं चिय सक्खा, अक्खित्तमणा गुणेहि खवगस्स । तं नत्थि जं न साहइ, केत्तियमिह मरणकालं तु ॥३०७१।।
दिवयादारं] सजो व गिलाणो वा, सयं परेण व आउनाणकए । सउणं निरूवएजा, अह पढमं तत्थ सजकए ॥३०७२।। कयदेवगुरुपणामो, पसत्थदियहमि -परमसुइओ । गेहे बहिब सम्मं, परिभावेजा सउणभावं ॥३०७३॥ अहिमूसयकिमिकीडा-कीडियगिहगोहविच्छियाऽऽईणि । परप्फुद्देहियफोडा-मंकुणजूयाइ अइरितं ॥३०७४॥ लुयमक्कडियाजालय-भमरीगिहधमकीडया लोणं । लेवफोडविवन्नं, कारणरहियं भवे अहियं ॥३०७५|| उब्वेयकलहझंझा, धणनासो वाहिमरणवसणाई । उच्चाडणं विएसो, सुष्णघरं होइ अचिरेण
॥३०७६।। अह कहवि कया वि कहिं पि, वायसो सुहपसुत्त वत्थस्स । चंचूए चिहुरचयं, चुटइ ता मरणमाऽऽसन्नं ॥३०७७|| वाहणसत्थोवाणह-छत्तयछायंगकुट्टणमऽसंको । जस्स किर कुणइ काओ, सो वि लहुं जममुहगमिस्सो ॥३०७८|| पाएहिं महिं गाद, गावो कुइंति असुपुन्नऽच्छा । जइ ता न केवलो च्चिय, रोगो मरणं पि तप्पहुणो ॥३०७९॥
१ रफ = वल्मीक - राफडो इति भाषायाम् ।
॥२९॥