SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥२०७॥ ताहे मुणिणा निच्छउम-मेव सव्वा जहट्ठिया वत्ता । नियगा सवित्थरं तरस, संसिया सच्छहियएण ॥२६४४॥ आयन्निऊण य इमं, परमं विम्हयमुवागओ वइरो । पडियोहिओ य मुणिणा, विचित्तजुत्तीहिं वयणेहिं ॥२६४५॥ अब्भुवगी य तेणं, संसारुव्वेयमुव्वहंतेण । सग्गापवग्गहेऊ, धम्मो सव्वन्नुपन्नत्तो ॥२६४६॥ पालेइ निरइयारं, तं च पयत्तेण परमसाहुजणं । अच्च'तभत्तिजुत्तो, पइदियहं पज्जुवासइ य ॥२६४७॥ थेरतमि य पत्ते, तेण सुओ केसरी निययठाणे । ठविओ सयं च पवरो, पारद्धो धम्मकम्मोवही ॥२६४८॥ नवरं सुचिरायासेणु-वअियं निहिगणं महिनिहितं । मुच्छावसेण साहइ, पुच्छितो विन सुयस्स ॥२६४९।। अजं कहेमि कल्लं, कहेमि एवं पर्यपइ सया वि । जोणंतो वि हु नियजीवि-यब्बमऽइथोयदियहथिरं ॥२६५०॥ सत्तोवरोहरहिए, गिहेगदेसे य पोसहाऽऽईहिं । आराहणाभिलासेण, चित्तपरिकम्मणं कुणइ ॥२६५१।। पुत्तो वि पियरमऽचत-थेरमुवलक्खिउ' पइखणं पि । अत्थं पुच्छइ सो विय, अच्छइ सामाइयंमि ठिओ ॥२६५२॥ नो किंपि कहइ अह सो, अन्नम्मि दिणम्मि मरणमष्णुपत्तो । इयरो य तेण दुक्खेण, दुक्खिओ जायवियलमणो ॥२६५३॥ हा! हा! निहिणो धरणीए, सोत्थया ते कहं मुहा विगया । हा! हा! अणज हे ताय!, पुत्तवेरी तुम परमो ॥२६५४॥ धीधी धम्मो वि हु तुज्झ, मृढ ! धी धी विवेयसारो ते । इय विलवंतो संतो, मरि तिरियत्तणं पत्तो ॥२६५५।। इय सो धम्मत्थी वि हु, जातो पुत्तस्स कम्मबंधाय । धम्मत्थीणं पुण कम्म-बंधहेउत्तणमजुत्तं ॥२६५६।। १ सुस्थिताः = मुगुप्तं स्थिताः । २. xforee. Ctta क्षेमिलमुनिना पूर्ववृत्तान्तस्य कथनम्, वज्रस्य धर्मस्वीकारः, पृच्छतः पुत्रस्य निधीनामकथनं, वज्रस्य मरणं केशरिणः तिर्यकत्वप्राप्तिश्च । ॥२०७||
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy