________________
संवेग- । रंगसाला
पा
॥२०४॥
ता नियस्यणचउक्कस्स, गंठिमेगं तुमं धरसु हत्थे । अवरं च अहं धारेमि, होउ दढरक्खणा एवं ॥२६०४॥ इति संसिऊण-सम्भोहमूढहियएण वइरहत्थम्मि । साररयणाण गंठी, बद्धा इयरा य नियगकरे ॥२६०५।। तो तत्व पसुत्ता, संपत्ते कहवि मज्झरत्तम्मि । तं लेढुगंठिमाऽऽदाय, खेमिलो निग्गओ तुरियं ॥२६०६।। गंतुं जोयणसत्तग-मुच्छोडइ जाव तं स्यणगंठिं । ता पेच्छइ पुव्वनिहित्त-लेट्ठसयलाई से अंतो ॥२६०७॥ हा असिवत्तुकत्तिय-सच्छंदुद्दामविलसियसहाव!। पावविहि! किमिव तुमए, मम चिंतियमन्महा विहियं ॥२६०८॥ हंदि पुव्वभवुभूय-भूरिपावस्स दुक्खदाइत्तं । मित्तवियोगत्थकयं, फलजणगत्तेण निव्वडियं ॥२६०९॥ मन्ने सुद्धसहावस्स, तस्स मित्तस्स वेचणाजणियं । पावं इह जम्मे चिय, उवट्ठियं पसपागं व ॥२६१०॥ एवं समुल्लंवन्तो, सोगमहाभरसंमोत्थयसरीरो । संजमिओ इव वजा-हउ व्य ठाऊण खणमेकं ॥२६११॥ अच्चतछुहामिहओ, मग्गपरिस्समकिलामिओ वाद । भिक्खं भमिउमऽसत्तो, गिहम्मि एगमि य पविट्ठो ॥२६१२।। भणिया तग्गिहविलया, अम्मो ! मे देहि भोयणं किंपि । आसऽग्गलाए हलियं, जावज विजाइनो जीयं ॥२६१३।। तद्दीणवयणसवणुष्भवंत-करुणाए तीए सप्पणयं । आरद्धं दाउ नवर-माऽऽगओ झत्ति गिहनाहो ॥२६१४॥ सो तं च पजेमंतं, पेक्खिय रोसाऽरुणच्छिविच्छोहो । आ पावे ! मइ गेहाउ, निग्गए पोससि विडे तं ॥२६१५|| इय निभच्छिय गिहिणि, खेमिलमुवणेइ रायपुरिसाण । एसो अकञ्जकारित्ति, तेसि पुरतो निवेइत्ता ॥२६१६॥
१ पत्तपान = प्राप्तविफाकम् । २ आर. 3 नितारी
ग्रन्थिमादाय
क्षेमिलस्य पलायनम् मित्रद्रोहपापफलेन गृहपतिना राजपुरुषाणां समर्पणम्।
॥२०४॥