SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥१९२॥ पडिबुद्धा अन्ने वि य, तन्नयरिनिवासिणो बहुलोगा । सद्धम्मविमुहचित्तं, एक मोत्तूण कुरुचन्दं ॥२४५०|| तं च तहाविहमवलोइऊण, रन्ना विचिन्तियमिमस्स । नो उवगारो जातो, मए समं धम्मसवणेवि ॥२४५१।। जइ पुण गेहसमीवे, ठिएहि सूरीहिं होज धम्ममई । एयस्स पइरखणं चिय, मुणिकिरियाऽऽलोयणवसेण ॥२४५२।। ताहे वाहरिऊणं, कुरुचन्दो भासिओ नरि'देण । हंभो देवाणुप्पिय!, जंगमतित्थं इमे गुरुगो ॥२४५३॥ ता एयाणं नियमन्दिरम्मि, थीपसुविवजिए देहि । वसहिं तयणु निसामेहि, धम्ममऽरिहंतपन्नत्तं ॥२४५४॥ धम्मो च्चिय दोग्गइमज-माणमाणवसमुद्धरणधीरो । सग्गाऽपवग्गसुहफल-संपाडणकप्पविडवी य ॥२४५५॥ सेसं पुण खणभंगुर-मसारमच्चन्तमाऽऽहिजणगं च । पियपुत्तमित्तधणदेह-पमुहमेगंतसो मुणसु ॥२४५६॥ इय भणिए नरवडणा, कुरुचन्दो धम्मकम्मविमुहो वि । उवरोहेणं सगिहे, उवस्सयं देइ सूरीणं ॥२४५७॥ गुरुणो धम्मुवएसे, सुणेइ पेच्छइ य विविहतवनिरयं । ईसि पडिबन्धबंघुर-हियओ निच्च तवस्सिजणं ॥२४५८॥ तह वि हु न भावसारं, पडिवाइ वीयरायसद्धम्मं । कम्मंगरुयाग किं वा, करेज सुगुरूण संजोगो ॥२४५९।। अ कप्पसमत्तीए, ठाणंऽतरमुवगएसु सूरीसु । ताराचन्दो राया, अहिगयजिणसमयसम्भावो ॥२४६०॥ कारियजिणिन्दभवणो, जत्तापूयाऽऽइकरणनिरयमणो । अणुकंपादाणाऽऽईसु, जहाविहाणेण वट्टतो ॥२४६१॥ गेहसमीवनिवेसिय-पोसहसालाए पोसहुज्जुत्तो । अट्ठमीचउद्दसीसु, अन्नेसु य धम्मदियहेसु ॥२४६२॥ पास पिव गिहवासं, कपितो पावलोयपरिहारी । पवरुत्तरोत्तरगुणेसु, चित्तवित्ति ठवितो य ॥२४६३॥ कुरुचन्द्रस्य धर्माभिमुखीकरणाय सूरेः वसतिदापनम् ताराचन्द्रस्य जिनभवनकारणादिधर्मकार्यकरणं च। ॥१९२।।
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy