________________
संवेगरंगसाला
अन्योन्यवृत्तान्तकथनं
वेश्यायाः जागरणं च।
॥१९०॥
ताराचन्देण ततो, ता नयरीनिग्गमाओ आरब्भ । कहिओ से वुत्तंतो, जाव निसंते पवुद्धो त्ति ॥२४२३।। कुरुचन्देण वि सिट्ठो, अत्ताए वइयरो समग्गो वि। तो नायतप्पवंचो, ताराचन्दो विचिन्तेइ ॥२४२४॥ अन्न जंपति कुणंति, अन्नमऽन्न नियन्ति ससिणेहं । नेहरहिया विकामिति, अनमित्थीण धी! चरियं ॥२४२५।। मायंगाण वि गंडं, जाओ चुंबति दाणलोभेण । भभरीओ विव जुबईण, ताण किं एत्थं वणिज ॥२४२६।। अहवा गिरिसरनिवडंत-सरियकल्लोलचंचलमणाण । कवडकुडीणं रामाण, नूण एसो च्चिय सहावो ॥२४२७॥ इइ चिन्तिऊण भणियं, हंहो कुरुचन्द ! कहसु नियवस। किं एत्थ तुहाऽऽगमणं, गमणं च पुणो कहिं होही ॥२४२८॥ कह वा ताओ निवसति, अवि कुसलं सयलरायचक्कस्स । सुत्था सावत्थी वि य, सगामपुरजणवया धणियं ॥२४२९॥ कुरुचन्देणं भणियं, रायाऽऽएसेण एत्थ रयणपुरे । आओम्हि संपयं पुण, सावत्थीए गमिस्सामि ॥२४३०॥ कुसलं च रायचक्कस्स, तह य नयरीए जणवयजुयाए । तुह गाढविरहदुहियं, एकं मोनुं महीनाहं ॥२४३१।। जद्दियहाओ तं निग्गओ सि, तत्तो वि पेसिया पुरिसा । सबदिसासु रन्ना, तुज्झ पउत्तीए लहणऽत्थं ॥२४३२॥ ता रयणपुराऽऽगमणं, जायं मे बहुफलं महाभाग!। जं लखो तुममिहि', पुन्नेगाऽतक्कियाऽऽगमणो ॥२४३३॥ इओ यताराचन्दं सयणे, पडिबुज्झिय झत्ति मयणमंजूसा । अनियंती हा पिययम!, कहिं सि इति जंपिरी जाव ॥२४३४॥ रोविउमाऽऽरद्धा! ताव, तीए अत्ताए रयणलंकारं । अवहरिऊणं भणिया, अच्छिन्न रुयसि किंवच्छे ! ॥२४३५॥
॥१९॥