________________
संवेग-- रंगसाला
॥१८९॥
अकया छन ताराचन्द्रस्य यानपात्रे आरोपणं बालमित्र कुरुचन्द्रस्यमिलन च।
पडिवन्न तीए गया य, मंदिरे आगए य निसिमझे । निब्भरनिदात्तो, ताराचंदो ससयणिज्जे ॥२४०९।। धूयाए पसुत्ताए, सणियं चेडीहिं उक्खिविय नीओ । नावाए एगदेसे, सेजाऽऽरूढो च्चिय विमुको ॥२४१०।। भणिओ य तीए नावाए, नायगो एस मज्झ पुत्तो ति । एसा अहं पि एत्तो, तुममेको अम्ह सत्थाहो ॥२४११।। "आमं ति जाणनाहेण, जंपिए भूरिकवडभरिया सा । तजणदिहि वंचिय, जहाऽऽगयं लहु पडिनियत्ता ।।२४१२।। मुक्कं च जाणवत्तं, वज्जताऽऽउजघोररसिएण । बुद्धो ताराचंदो य, संभमुभंतनयणपुडो
॥२४१३।। कि एयं को देसो, कत्थाऽहं को व मम इह सहाओ । इय चिंतन्तो जा नियइ, ताव पेच्छइ महाजलहिं ।।२४१४।। अच्चतचंडकोदंड-मुक्ककंडं व सिग्यवेगेण । आपूरियसियवडयं, गच्छंतं जाणवत्तं पि
॥२४१५।। विम्हियमणो य चिन्तइ, छायाखेड्डे व इंदजालं व । अविभावणिजरूवं, किमिव ममाऽऽवडियमिममऽहवा ॥२४१६।। चिताइकंतमध्वयण-गोयरं विहलपुरिसवावारं । अघडतघडणरइणो, हयविहिणो विलसियं कि पि ॥२४१७॥ ता होउमिहि एयं पि, कि पि कि एत्थ विहलचिन्ताए । इति भाविऊण पुणरवि, सुत्तो सेजाए निचिन्तो ॥२४१८॥ अह उग्गमंतरविनंडलम्मि, अत्ताए विलसियं नाउं । सुपसन्नवयणकमलो, सेजाए समुडिओ संतो ॥२४१९॥ नावाहिवेण चिररूढ-गाढपणएण बालमित्तेण । कुरुचं देणं दिट्ठो, झडत्ति तह पञ्चभिन्नाओ ॥२४२०॥ आलिंगिऊण गाढं, ससंभमं पुच्छिओ य सो तेण । अच्छरियमिमं कत्तो, वयंस ! तुह एत्थ आगमणं ॥२४२१॥ कत्थ व एत्तियकालं, सावत्थीओ विणिक्वमित्ताणं । भमिओ सि कह व संपइ, पुणन्नवंगो तुम जातो ॥२४२२।।
॥१८९॥