SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥१८६॥ अह मुणिवइणा जोग्गो त्ति, कलिय पाराविऊण उस्सग्गं । सम्मत्तत्तममूलो, पंचाणुव्वयमहाखंधो ॥२३६७।। तिगुणव्वयसाहालो, चउसिक्खावयमहंतपडिसाहो । बहुनियमकुसुमकिन्नो, जससोरभभरियदिसिनिवहो ॥२३६८।। सुरमणुयरिद्धिफलपडल-मणहरो पावतावपसरहरो । उवइट्ठों तस्स जिणि'द-कहियसद्धम्मकप्पतरू ॥२३६९।। अच'तसुद्धसद्धा-वेरग्गविलग्गतिव्यभावेण । सद्दहणनाणसारं, जहोचियं तेण य पवन्नो ......... ॥२३७०॥ पडिबोहिऊण एवं, ताराच'दं पुणो वि मुणिवसभो । मुक्खेकबद्धलकूखो, काउस्सग्गे ठिओ थिमिओ ॥२३७१॥ तो विजाहरमिहणं, ताराचंदो य झाणविग्यो त्ति । बाहिं नीहरियाई, सप्पणयं पणमि साई ॥२३७२।। साहम्मिओ त्ति संजाय-पणयभावेण तैण खयरेण । ताराचंदस्स विसाऽऽइ-दोसविद्धंसणी गुलिया- ॥२३७३।। दिना भणितो य इम, अहो महाभाग ! तुममिमं भोत्तुं । विसकम्मगाऽऽइभोगे वि, निभओ भमसु निस्संकं ॥२३७४।। गहिया ताराचंदेण, सायरं तयणु खयरमिहुणम्मि । गयणयलं उप्पइए, सा उवभुत्ता पहिवण ॥२३७५॥ ओयरिओ सेलाओ, पगुणसरीरो कमेण गच्छन्तो । पुवमहोयहितीरे, रयणपुरं नयरमऽणुपत्तो ॥२३७६।। अइकसिणकंतकुंतल-कलावरहंतसीसमइरुहरं । रूबजियकुसुमवि सिहं, दट्टणं तं च गणियाए ॥२३७७॥ रूवाऽऽगरिसियहिययाए, मयणमंजूसनामधेयाए । भणिया जणणी अम्मो !, जइ पुरिसमिमं न आणेसिना२३७८।। ता जीवियव्यमुज्झामि, निच्छियं मा करेजसु विगप्पं । इय भणिए अत्ताए, रायसुओ आणीओ सगिहे ॥२३७९।। न्हाणविलेवणभोयण-पमुहपडिवत्तिपुव्वमऽह तत्थ । वुत्थो तीए सद्धिं', सुचिरं सो निययगेहि व ॥२३८०॥ मुनेः उपदेशेन धर्मस्वीकारः साधर्मिकबुद्धया विद्याधर| मिथुनापितकार्मणादिदोष| नाशकगुटिकास्वीकारः रत्नपुरगमनं च। ॥१८६।।
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy