SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ संवेगरंगसाला ॥१७३॥ जीवितादीनां चश्चलत्वं देवगुर्वादिधर्मसामय्याः दुर्लभत्वं भवस्वरूपचिन्तनं च। हहो! निउणं पेहह, संसारे सारमाथि नो कि पि । जं तडिचवलं जीयं, तरंगतरलाओ रिद्वीओ ॥२२०१॥ अवरोप्परपडिबन्धा, बन्धा इव दिन्ति निव्वुई नेव । निच्चपगुणो य मच्चू, निस्सारो वत्थुपरिणामो ॥२२०२।। कम्मविवागो अञ्चत-भीसणो सोक्खसंभवो तुच्छो, अस्संखदुक्खकारी, सेविजंतो पमाओ य ॥२२०३।। दुलहो य मणुस्सभवो, दुलहा सद्धम्मकम्मसामग्गी । नीसेसदोसकारण-अतुच्छमिच्छत्तचागेण ॥२२०४॥ तलोकचक्कचमढण-विदत्तजयकाममल्लमलणखमो । दुलहो देवो भवजलहि-तारगो वीयरागो चि ॥२२०५।। दुलहा विमुक्कसंगा, गुरुणो सव्वन्नुसासणं दुलहं । लद्ध वि एत्थ धम्मु-जमो न जंतं महऽच्छरियं ॥२२०६।। एवं समीववत्तिण-मऽणुसासित्ता जणं स कइया वि । गीयऽत्थे संविग्गे, मुणिवइणो पज्जुवासेइ ॥२२०७।। ते वि य गम्भीरुत्तीहि, जुत्तिजुत्ताहि वागरिन्ति जहा । नरवर ! पयईए चिय, धीमं तुम्हारिसो पुरिसो॥२२०८॥ जिणवयणाओ ना, निबन्धणं असुहकम्मबन्धस्स । अवराहकरे वि परे, न पउस्सेजा मणागं पि ॥२२०९॥ नमिरनरिंदामरमउड-लग्गरयणप्पहापहासिल्लं । चक्कधरसुरपहुत्तं पि, मोक्खकंखी न कंखेजा ॥२२१०॥ सारीरमाणसाऽणेग-तिक्खदुक्खोहखोहपउराओ । गुत्तिडिओ व्व मुत्ति, चिन्तेजा पयइभीमभवा ॥२२११॥ दळूण य दुक्खत्ते, तदुक्खालिगिओ व्व सव्वंगं । करुणापहाणचित्तो, दीणाऽऽणाहेऽणुक पेजा ॥२२१२॥ जीवाजीवाइसमत्थ-वत्थुवित्थारमऽवितहं सम्मं । मन्नेज जिणाणाए, सम्मत्तविसुद्धिमिच्छंतो ॥२२१३।। कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं । दरियारिछक्कमेन्तर-मलद्धपसरं सया कुजा ॥२२१४॥ १ भदन धोरा. २. अभिडम ॥१७३॥
SR No.600386
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorJinchandrasurishekhar, Hemendravijay, Babubhai Savchand
PublisherKantilal Manilal Zaveri
Publication Year1969
Total Pages836
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy