________________
संवेगरंगसाला
ज्ञानक्रिययोः परस्परसापेक्षत्वेन मोक्षसाधकत्वम्
॥११५॥
तग्गंधलुद्धओ महु-यरो व्य दोलायमाणमणपसरो । सिस्सो पुच्छह सट्ठाण-जुत्तिगरुयत्तणे भंतो ॥१४४९॥ कि तत्तमेत्थ गुरुणा, पयंपियं हंत उभयसिक्ख त्ति । गहणाऽऽसेवणरूवा, अन्नोन्नसवेकखयाए जओ ॥१४५०॥ आसेवणाए सिक्खा, न गहणसिक्खं विणा भवइ सम्मं । सहला न गहणसिक्खा वि, इह विणाऽऽसेवणासिक्खं ॥१४५१॥ संमत्तं पि जओ इह, सुयाऽऽणुसारेण जा पवित्ती उ । सुत्तऽत्थगहणपुव्या, किरिया तेणेह सिवजणणी ॥१४५२॥ किंचसुयनाणम्मि वि जीवो, वट्टन्तो सो न पाउणइ मोक्खं । जो तवसंजममइए, जोए न चएइ वोढुं जे ॥१४५३॥ "हयं नाणं कियाहीणं, या अन्नाणओ किया। पासंतो पंगुलो दड्ढो, धावमाणो य अंधओ" ॥१४५४॥ "संजोगसिद्धीए फलं वयंति, न हु एगचकेण रहो पयाइ । अंधोय पंगू य वणे समेच्चा, ते संपउत्ता नगरं पविट्ठा" ॥१४५५॥ नाणं नयणसमाणं, चरणं चरणप्पवित्तिपडिरूवं । दोण्हं पि समाजोगे, सिवपुरगमणं जिणा विति ॥१४५६॥ सिक्खादुगोउवएसो, जइ ता मुणिणो वि वन्निओ एवं । सविसेसं समणोवास-एण ता तत्थ जइयव्वं ॥१४५७॥ एत्तो च्चिय वन्निजइ, ते च्चिय धन्ना जयम्मि सप्पुरिसा । जे निचमप्पमत्ता, नाणी य चरित्तजुत्ता य ॥१४५८॥ परमत्थम्मि सुदिढे, अविनद्वेसु तवसंजमगुणेसु । लब्भइ गई विसिट्ठा, कम्मसमूहे विणट्ठम्मि ॥१४५९॥ लक्खित्ता दक्खो लक्ख-णिजभावे उ गहणसिक्खाए । लक्खाणुरूवमह अणु-सरेज आसेवणासिकूखं ॥१४६०॥ १ भ्रान्तः ।
॥११५॥