________________
संवेग
रंगसाला
नृपपुत्राणां राधावेधे असमर्थत्वं
॥१११॥
नृपस्य
विषादव।
अह सव्वपुत्तजेट्ठो, सिरिमाली राइणा इमं वुत्तो । हे वच्छ ! मगोवंछिय-मज्वंझमेत्तो कुणसु मज्झ ॥१३९७॥ धवलेसु नियकुलं पर-मुन्नई नेसु रजमऽणवज । गिहाहि जयपडायं, सत्तूणं विप्पियं कुणसु ॥१३९८॥ एवं रायसिरि पिव, पच्चक्खं निव्वुई नरिंदसुयं । परिणेसु कुसलयाए, राहावेहं लहुं का
॥१३९९॥ एवं च वुत्तु सो रायपुत्तु, संजायखोहु निन्नट्ठसोहु । पस्सेयकिन्नु अइचित्तसुन्नु, दीगाऽऽणणत्थु पगलंतकच्छु ॥१४००॥
विच्छायगत्तु नं लच्छिचत्तु, लज्जायमाणु विहलाभिमाणु । हेढ नियंतु पोरिसु मुयंतु, ठिउ थंमिउ ब्व दढतिउ ब्व
॥१४०१॥ पुणरवि भणिओ रना, संखोहं उज्झिऊण हे पुत्त!। कुणसु समीहियमऽत्थं, केत्तियमे इमं तुज्झ ॥१४०२।। संखोहं पुत्त! कुणंति, ते परं जे कलासु न वियड्ढा । तुम्हारिसाण स कहं, अकलंककलाकुलगिहाणं ॥१४०३।। इय संलत्तो घिडिम-मज्वलंबिय सो मणागमवियड्ढो । कह कहवि धणुं गेहइ, पकंपिरेणं करऽग्गेण ॥१४०४।। सव्वसरीराऽऽयासेण, कहवि आरोविऊण कोदंडं । जत्थ व तत्थ व वच्चउ, मुक्को सिरिमालिणा बाणो ॥१४०५॥ थंमे अभिट्टित्ता, झडत्ति, सो भंगमुवगतो तयणु । लोगो कयतुमुलरवो, निहुयं हसिउँ समारद्वो ॥१४०६। एवं सेसेहि वि नर-वइस्स पुत्तेहिं कलाविउत्तेहिं । जह तह मुक्का बाणा, न कजसिद्धी परं जाया ॥१४०७॥ लज्जामिलंतनयणो, वजाऽसणिताडिओ व्व नरनाहो । विच्छायमुहो विमणो, सोगं काउंसमाढत्तो ॥१४०८॥ भणिओ य अमच्चेणं, देव ! विमुंचह विसायमऽनो बि । अस्थि सुओ तुम्हाणं, ता तंपिपरिक्खह इयाणि ॥१४०९॥
॥११॥