________________
संवेगरंगसाला
मागधिकाकृता सेवा भोगाय प्रार्थना
॥१०३।।
तब्भोगाऽणंतरमवि, अइसारो से ददं समुप्पन्नो । तेण विबलोऽतरंतो, काउंउव्वत्तणाई पि
॥१२९२॥ तीए भणियं भयवं, उस्सग्गऽववायवेइणी अयं । गुरुसामिबंधुतुल्लस्स, तुज्झ जइ किपि पडियारं ॥१२९३।। काहं फासुयदव्वेहि, होजा एत्थ वि असंजमो कोई । ता अणुजाणसु भंते, वेयावच्च करेमि ति ॥१२९४॥ पगुणसरीरो सन्तो, पायच्छित्तं इहं चरेजासि । अप्पा हि रक्खियब्यो, जत्तेणं जेण भणियमिमं ॥१२९५।। सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खें तो । मुच्चइ अइवायाओ, पुणो वि सोही न याविरई ॥१२९६।। इय सिद्धताभिप्पाय-सारवयणाणि सो निसामित्ता । मागहियं अणुजाणइ, वेयावच्चं करेमाणि ॥१२९७।। तो उब्बत्तणधावण-निसियावणपमुहसव्वकिरियाओ । कुणइ समीवत्थिया सा, अणवरयं तस्स परितुट्ठा ॥१२९८।। कइवयदिणाई एवं, पालित्ता ओसहप्पयोगेण । पगुणीकयं सरीरं, तवस्सिणो तस्स लीलाए ॥१२९९॥ अह पवरुब्भडसिंगार-सारनेवत्थसुंदरंगीए । एगम्मि दिणे तीए, सवियारं सो इमं वुत्तो ॥१३००॥ पाणनाह ! निसुणेसु मे गिरं, गाढरूढपडिबंधबंधुरं । मं भयाहि सुभरासिणो निहि, मुंच दुक्करमिमं तवोविहिं॥१३०१॥ कि अणेण तणुसोसकारिणा, पइदिणं पि विहिएण वेरिणा। पत्तमेव फलमेयसंतियं, मलहित्तु १पइं कुंददन्तियं ॥१३०२॥ कि वऽरन्नमिममस्सिओ तुमं, दुट्ठसावयसमूहदुग्गमं । एहि जामु नयरं मनोहरं, रइसरूवहरिणच्छिसुंदरं ॥१३०३॥ मुद्ध ! धुत्तनिवहेण वंचिओ, अच्छसे जमिह सीसलुचिओ। कि विलासमऽणुवासरं तुम, नो करेसि भवणे मए समं ॥१३०४॥
१ त्वया
॥१०३॥