________________
संवेगरंगसाला
गुरुप्रदेषे
कूलवालक दृष्टान्तः।
॥९८॥
पिंडविसुद्धिपमुहप्पहाण-किरियासु बद्धलक्खत्ते । पुवपडिवनसंजम-निरवज्जुओगसंजुत्तं
॥१२२६।। एमाइ गुणकलावो, विसेसलिंगत्तणेणमऽवसेओ । समणाण गिहत्थाण य, हियामिक खीण जहजोगं ॥१२२७॥ नवरं एवं विहगुण-जुआ वि कहमवि य कोहपडिबद्धा । चोयणवसेग सुगुरूसु, सुगईपहसत्यवाहेसु ॥१२२८॥ कुव्वंति जे पओस, उक्कलिजंति कूलवालो ब्व । आराहणामहाधण-निहाणलाभाओ ते अचिरा ॥१२२९॥ तहाहिआसि चरणाऽऽगुणमणि-रोहणगिरिणो विसिट्ठसंघयणा । निजिणियमोहमल्ला, महल्लमाहप्पदुद्धरिसा ॥१२३०॥ संगमसीहा नामेण, मरिणो भरिसिस्सपरिवारा । तेसि सिस्सो एगो. मणागमस्सिखलसहावो । कुणमाणो वि हु दुक्कर-तवोविहाणाऽऽई णिययबुद्धीए । आणासारं चरणं, न पवञ्जइ कुग्गहवसेग ॥१२३२॥ चोइंति सूरिणो तं, दुस्सिक्ख ! किमेवमफलमप्पाणं । उस्सुत्तकट्ठचेद्वाए, दुट्ठ ! सन्तावमुवणेसि ॥१२३३।। आणाए च्चिय चरणं, तभंगे जाण किन भग्गं ति । आणं चइक्कमंतो, कस्सा एसा कुणसि सेसं ॥१२३४॥ एवं सासिजंतो, गुरूसु वेरं स उबहइ घोरं । अह अनया कयाई, तेणेकेगं समं गुरुगो ॥१२३५॥ एक्कम्मि गिरिवरम्मि, सिद्धसिलावंदणत्थमाऽऽरूढा । सुचिरं च तं नमंसिय, सणियं ओयरिउमाजद्धा ॥१२३६॥ अह तेण दुविणीएण, चिं तिरं नूण एस पत्थावो । ता दुव्ययणणिहाणं, हणामि आयरियमेयमऽहं ॥१२३७॥ १ उक्कलिज्जति = भ्रश्यन्ते ।
॥९८॥