________________
संवेगरंगसाला
॥८९॥
।।१११५॥
॥१११६॥
।।१११८।।
॥१११९॥ ॥११२० ॥
जर पुण तुह वयणाओ, कहंपि किर कायमंसमऽसिही सो । ता नूणं भग्गनियमो, पडिही अन्नत्थ कुमईए ॥१११४॥ एएण कारणेगं, रोएमो निब्भर महाभाग ! । एवं च तुमं सोच्चा, जं जुत्तं तं करेजासु आयभिऊण एवं, विहियचित्तो गओ स उज्जेणिं । दिट्ठो य वंकचूली, नरवइव यणाणुरोहेण भणिओ य सुहय! नो कीस, कुणसि तं कायमंसपरिभोगं । जायारोग्गसरीरो, पायच्छित्तं चरेजासि ॥१११७॥ णं पयंपियं धम्म - मित्त ! एवं तुमंपि उवइससि । जाणन्तनियमभंगे, पच्छित्तं कं गुगं जणइ ज नियमं भंजित्ता, तप्पायच्छित्तमणुचरेयन्वं । ता पढमं चिय जुत्तो, नो काउ नियमभंगो ति तो कहियं नरवइणो, जिणदासेणं जहा इमो देव ! । अवि चयइ जीवियव्त्रं, न पुणो नियमं चिरम्गहियं एतो पारत हियं, ता कीरउ देव वंकचूलिस्स । निच्छियभाविरमरणे, किमकिच्चेणं कणिमिणा एवं वृत्ते रत्ना सुय - निहिणो साहुणो समाहूय । पज्जंत विहिसणाहो, कहाविओ धम्मपरमत्थो अह सो साहुसमीवे, आलोइयसयल पुव्वदुच्चरिओ । खामियसमग्गजीवो, विसेसपडिवन्नवयनिवहो पंचपरमेट्ठिमंत, परिवत्तंतो समुज्झियाहारो । मरिऊण अच्चुयम्मि, देवो जाओ महिड्ढीओ जिणदाससवगो विय, सगामहुत्तं पुणो णियत्ततो । तं तह देविजुयलं, रोयंतं पेच्छिउ भगइ सम्म अत्ते च्चिय, किं तुम्भे रुयह ताहि तो कहियं । सविसेस विहियधम्मो, देवो अन्नत्थ सो जाओ ॥ ११२६ ॥ अम्हे निप्पुन्ना उ, संपयमऽवि पाणनाहरहियाओ । जम्हा तहट्टियाओ, सोगं तेणं करेमो ि
॥११२१॥
॥११२२ ॥
॥११२३॥
॥। १२२४॥
॥११२५ ।।
॥११२७॥
श्रावकमित्र
आगमनम्
व्रतद्रढता
आराधनया
| देवत्वप्राप्तिश्व |
॥८९॥