________________
संवेग
रंगसाला
पल्लिपतेः घातातुरत्वं चिकित्सायां काकमांसस्य कथनम् ।
॥८८॥
ककककककककककककक
वंकचूली वि खरपहरमिनंगओ, विजियपडिवक्खु, समराउ लहु निग्गतो। पत्तु उज्जेणिनयरीए घायाऽऽउरो, तस्स आगमणि तुट्ठो दढं नरवरो
॥११०६॥ वेजसत्येण से वणचिकिच्छा कया, नेव जाया मणागंपि नीरोगया। रोहपत्ता वि विहडन्ति धाया पुणो, चत्तजीयाऽऽसओ तेण धुवमप्पणो
॥११०७॥ तो पुणो सोगगग्गिरसरो भूवई, भणइ वेज्जे अहो मज्झ सेणावई । जेण केणावि दिव्वोसहेणं लहुं, होइ नीरोगु तं देह एत्तो बहुं
॥११०८॥ तयणु वेज्जेहिं सत्थाई संचिंतिउं, निउणबुद्धीए अवरोप्परं निच्छिउँ । कायमसोसहं संसियं सोहण, तस्स घायव्वणाण' च सरोहण
॥११०९॥ अहजिणधम्मणुरत्तिण निरुवमत्तिण, कायमसु पडिसिद्ध तिण । बरि जीविउ वच्चउ नियमु म मुच्चउ, तो वि एउ सुमरंतएण
॥१११०॥ अह जइ पुण निब्भरपणय-जुत्तजिणदासवयणओ कुगइ । ओसहमिम ति रन्ना, पुरिस पेसित्तु गामाउ ॥११११॥ आहूओ इंतो पुण, देविदुर्ग पेच्छिऊण । जिणदासो पुच्छइ कीस, रुयह ताहिं च संलत्तं ॥१११२॥ मयनाहाणं सोहम्म-कप्पदेवीणमिहि अम्हाणं । मरिऊण वंकचूली, अभुत्तमंसो हवइ नाहो ॥१११३॥
॥८८॥