________________
लीधां छे इहां कोई पूछस्ये जे तिहीं कोइ माली नथी ते माटे पोते लिधां तेहनो उत्तर जे माली नथी पिण देवता चाकर लोक घणाछे तेहनेज पासे कां न मंगावे, जो पुष्प आण्यानो विधि होवे तो पण पोताना हाथथी लीधानो विधि छे ते माटे पोते बावडी मध्ये उतरी लीधाछे तथा श्रीरायपसेनी सूत्रे सूरीयाभ अधिकारे ततेणं से सूरियाभेदेवे पोत्थयरयणं गिलइपो० गिह्नित्ता पोत्थय रयणं मुयइपोत्थय रयणं विहाडेइवि०त्ता पोत्थयरयणं वाएति वा०त्ता धम्मियं ववसायं गिह इगि त्ति पोत्थय रयणं पडिणिक्खमति त्ता २ सिंहासणओ अब्भुटेइ २ त्ता ववसाय सभाओ पुरथिमिल्लेणं दारेणं पडिनि क्खप्रइवत्ता जेणेव नंदापोक्खरणी तेणेव उवागच्छइ उ०त्ता नंदापोक्खरणी पुरच्छिमिल्लेणं तोरणेणं तिसोपाणपडि |रूवेणं-पच्चोरुहति०२ त्ताहत्थपायं पक्खालेइ २त्ता आयंते चोक्खे परमसुइभूए एग सेयमहं रययामयं विमल |सलिलपुण्णं मत्तगयमुहागितिसमाणं भंगारं पगिति त्ता जाई तत्थउप्पलाई जावसयसहस्स पत्ताइं गिहूति गंदाओ
पुक्खरिणीओ पच्चोरुहई० २त्ता जेणेव सिद्धायतणे तेणेव पहारेत्थ गमणाए तएणं तं सूरियाभं देवं चत्तारि सामाजाणिय साहस्सीओ जाव सोलस आयरक्ख देव साहस्सीओअण्णेय बहवे सूरियाभविमाणे जावदेवा देवीओ अत्थेदिगईया उप्पलहत्थगया जाव सत्त सहस्स पत्तहत्थगया सूरियाभं देवं पिट्ठओ समणुगच्छंति ततेणं सूरिया देवं
बहवे आभिओगिय देवाय देवीओय अत्थेगइया कलसहत्थगयाओ जाव अत्थेगइया धूवकडुच्छहत्थगया हट्ट || तुट्ठा जाव सूरियाभं देवंपिट्टओसमणुगच्छंति ततेणंसे सूरियाभेदेवे चउहिं सामाणियसाहस्सीहिं जाव अण्णेहिं-1
|य ब-हुहिं सूरियाभविमाण वासीहिं देवेहिं देवीहिंयसद्धिं संपरिखुडे सबढीए जावणाइयरवेणं जेणेव सिद्धाययणे तेणेव