________________
प्रसह्य सदसत्त्वयोर्न हि विरोधनिर्णायक, विशेषणविशेष्ययोरपि नियामकं यत्र न ॥ गुणागुणविभेदतो मतिरपेक्षया स्यात्पदा, किमंत्र भजनोजिते स्वसमये न सङ्गच्छते ॥ ५ ॥ प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधी-र्नयस्मयतटस्थतोल्लस दुपाधिकिर्मीरिता ।।
कदाचन न बाधते सुगुरुसम्प्रदायक्रमं समञ्जसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥ ६ ॥ रहस्यं जानन्ते किमपि न नयानां हतधियो, विरोधं भाषन्ते विविधबुधपक्षे यत खलाः ॥ अमी चन्द्रादित्यप्रभृ(कृ) ति विकृतिव्यत्ययगिरा (रो), निरातङ्काः कुत्राप्यहह न गुणान्वेषणपराः ॥७॥ स्याद्वादस्य ज्ञानबिन्दोरमन्दा-न्मन्दारद्रोः कः फलास्वादगर्वः ॥
'द्राक्षासाक्षात्कारपीयूषधारा दारादीनां को विलासश्च रम्यः ॥ ८ ॥
'गच्छे श्रीविजयादिदेव सुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधानि जीतविजयाः प्राज्ञाः परामैयरुः ॥ तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु स्तत्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ९ ॥ इति श्रीज्ञानविन्दुप्रकरणं समाप्तम् ॥
प्रभूतावधानधारि-क्रूर्चीलसरस्वती - न्यायविशारद - न्यायाचार्य - महेोपाध्यायश्रीयशोविजयगणिप्रणीते अपूर्णावस्थं सविवरणं १ श्रीज्ञानार्णवप्रकरणं २ पूर्ण श्रीज्ञानबिन्दुप्रकरणं च सम्पूर्णे |
छ
स्वाद्वादमा हात्म्यं ग्रन्थ
कृतो गुरुपरम्पराप्रशस्तिश्र ॥