SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ 部合那个令全系本字参那个五 पञ्चस्वपि महाकल्याणेषु त्रैलोक्यशङ्करम् । तथैव स्वार्थसंसिद्धिथा, परं निर्वाणकारणम् ॥ ४५ ॥ पञ्चस्वपि, न पुरनरेकस्मिन्नेव क्वचित् , 'महाकल्याणेषु' गर्भाधानजन्मदिनादिषु ' त्रैलोक्यशङ्करं' जगत्त्रयमुखकारि, तीर्थकृत्त्वमित्यनुवर्तते, इत्थं परार्थसाधकत्वमुक्त्वा स्वार्थसाधकत्वमाह-'तथैव ' त्रैलोक्यसुखकरणप्रकारेण 'स्वार्थसंसिद्धया' क्षायिकसम्यग्दर्शनज्ञानचारित्रनिष्पच्या 'परं' प्रधानं 'निर्वाणकारणं' मुक्तिहेतुरिति ॥ ३ ॥ इत्युक्तप्रायं धर्मफलम्, इदानीं तच्छेषमेव उदग्रमनुवर्णयिष्याम इति॥१॥ (४८२) सुगममेव, परं तच्छेष 'मिति धर्मफलशेषम् ॥१॥ एतदेव दर्शयतितच [सुख परम्परया प्रकृष्टभावशुद्धेः सामान्य चरमजन्म तथा तीर्थकृत्त्वं चेति ॥२॥ (४८३) 'तच ' तत्पुनर्धर्मफलशेषमुदग्रं 'परम्परया' उत्तरोत्तरक्रमेण प्रकृष्टभावशुद्धः सकाशात् , किमित्याह-'सामान्य' तीर्थकरातीर्थकरयोः समान 'चरमजन्म' अपश्चिमदेहलाभलक्षणं, 'तथे 'ति पक्षान्तरोपक्षेपे ' तीर्थकृत्वं' तीर्थकरभावलक्षण, चः समुच्चये ॥२॥ तत्राक्लिष्टमनुत्तरं विषयसौख्यं, हीनभावविगमः, उदग्रतरा सम्पत्, प्रभूतोपकारकरणं, आशयविशुद्धिः, धर्मप्रधानता, अवन्ध्यक्रियात्वमिति ॥३॥ (४८४) ___तत्र' सामान्यतश्चरमजन्मनि 'अक्लिष्ट' परिणामसुन्दरम् 'अनुत्तरं' शेषभोगसौख्येभ्यः प्रधानं 'विषयसौख्य' शब्दादिसेवालक्षणं १ 'हीनभावविगमः' जातिकुलविभववयोऽवस्थादिन्यूनतारूपहीनत्वविरहः २ 'उदग्रतरा' प्राग्भ
SR No.600380
Book TitleDharmbindu Prakaranam
Original Sutra AuthorN/A
AuthorMunichandracharya
PublisherAgamoday Samiti
Publication Year1924
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy