SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन. ॥१३॥ R-6-2452- 25455 ईणि । जे भिक्खू गिन्हज्जावसिजकुज्जाव आणाई ॥२॥ अयसोपवयणहाणी विपरिणामो तहेव कुच्छाइ । तेसिं कुलकवृत्तिः पि होइ संका सवे एयारिसामन्ने ॥ ६ ॥ इति निशीथादि सिद्धान्ताक्षरैः सूतकमृतकादिकुलेषु यतीनां 8 भक्तपानकादिग्रहणप्रतिषेधोऽभिहितः,अत एतानि भणितयुक्त्या सिद्धान्तोक्तयुक्तिबाह्यानि नानाचार्याणांमता नि कुमतानि श्रुत्वा तथा कुशास्त्राणि स्मृतिवेदपुराणचाणिक्यपञ्चतन्त्रककामन्दकप्रभृतिराजनीतिषत्रिंशद्दण्डायुधधनुर्वेदज्योतिष्कार्थकाण्डवैद्यकरूप्यसुवर्णसिद्धिमनुष्यतुरगहस्तिशिक्षोपदेशहलशकटपोतसंग्रामगोधनाधुपदेशसूचकानि लौकिकशास्त्राणि श्रुत्वा विचार्य च मन्ये कोऽर्थः निश्चिनोमि कीदृशानि दुःखजनकानि, दुःखानां चातुर्गतिकापारसंसारपारावारसंचारसमुद्भूतजन्मजरामरणादिप्रभूतकष्टरूपाणां जनकानि उत्पादकानि, परमार्थबाह्यत्वात् , यत उक्तम्-एवं लोइयसत्थं गद्दहलिण्डं व वाहिरे मटुं । अंतो जोइजं तं तुसभससारिच्छयं सत्वं ॥१॥ इति गाथार्थः ॥ २७ ॥ अथ मांगलिक्यसूचनार्थ गृहीतसम्यक्त्वस्य सुश्रावस्य गीतार्थसंविनसुगुरुगोचरबुद्धिप्रतिपत्यभिधानार्थं च प्रान्त्यवृत्तमाहसबन्नूण मयं मएणरहिओ सम्म सया साहए। भवाणं पुरओ पवाहविरओ निच्छम्म निम्मच्छरो॥२८॥6॥३३॥ सो मे धम्मगुरू सया गुणिगुरू कल्लाणकारी वरो। लग्गो जो जिनदत्तसोहणपहे नीसेससुक्खावहे ।२९। व्याख्या-'सवन्नृणमिति' सर्वज्ञानां मतं शासनं मदेन जात्यादिलक्षणेन खकीयाभिनिवेशरूपेण वा, रहितो XSEIXCIRCROCROR
SR No.600379
Book TitleChaityavandan Kulakam
Original Sutra AuthorN/A
AuthorJinduttasuri, Jinkushalsuri, Labdhvijay Gani
PublisherJinduttasuri Prachin Pustakoddhar Fund
Publication Year1920
Total Pages276
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy