________________
चैत्यवन्दन- ॥१३॥
जलु।८।मजणं ८४ एमाई य सवजकजमुजओ वजे जिणिंदालए॥४॥ आसांचासेवनमनादिमिथ्यात्वाभिनि-कुलकवृत्तिः वेशरूपत्वेनापारसंसारपारावारनिपातनिमित्तत्वात् प्रतिषिद्धं, यदुक्तम्-आसायणमिच्छत्तं आसायणं वज्जणाउदै संमत्तं । आसायणनिमित्तं कुबइ दीहं च संसारं ॥१॥ तित्थयर पवयणसुयं आयरियं गणहरं महड्डीयं । आसायंतो बहुसो अणंतसंसारिओ होइ ॥२॥ आशातनाभङ्गभयादेव स्त्रीणां स्वहस्तेन जिन बिम्बपूजा प्रतिसिद्धा यदुक्तं--संभवइ अकाले वि हु कुसुमं महिलाण तेण देवाणं । पूयाइअहीयारो न ओहओ सुत्तनिहिट्ठो ॥१॥न छिचन्ति जहा देहं ओसरणे भावजिणवरिंदाणं । तह तप्पडिमं पि सया पूयन्ति न सवनारीओ ॥२॥ कुत्र न करोमीत्याह--'सजिणजिणे' त्यादि, सह जिनेन जिनविम्बेन वर्तते स जिनः, सजिनो यो जिनमण्डपः, कोऽर्थ प्रासादस्तस्यान्तर्मध्यं तत्र, एतेन जिनविम्बविकले देवगृहे निष्ठीवनादीनां करणेऽपि नाशातना भवतीत्युक्तं भवतीत्यर्थः । अथवा यत् स्थानकं सजिनं जिनबिम्बयुक्तं भवति, तथा जिनयोग्यं जिनवर्जितमपि3 यद्देवगृहं भवति तत्रापि एतन्निष्ठीवनादिकरणं परिहरणीयं, 'कारणसुयणमिति' कारणे सति शयनं कारणशयनं तन्मुत्कलम् , अत्रेदमैदंपर्यं यदा महामेघवृष्टौ सत्यामन्यपस्तानि पतन्ति भवन्ति, तदा महाप्रदीपनके है प्रसप्पति सति अन्यस्थानकासदभावो भवति, तथा धरणीधरधरणकादिकोऽवश्यंभावि भावको भवति, तदा देवगृहेऽपि शयनं विधीयते, तदेतावतोत्सर्गतो देवगृहे शयनं निषिद्धमपि अपवादपदेन क्रियमाणमपि, न तथा दोषाय, तथा चोक्तं--कारणपडिसेवा विहु सावजा निच्छए अकरणिज्जा । वहुसो वियारित्ता अधार
१॥