SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवINI: येन कारणेन तीर्थावहिवने स्तनिकस्य महचिव तेन कारणेनेह मुखवत्रिकास्थापनप्रकरणं पूर्णिमापक्षस्थितोऽपि च श्रीवर्द्ध मुखवखिधनपरीक्षा मानाचार्यः अकार्षीत् , तथाहि-"मोहतिमिरोहसूरं नमिउं वीरं सुआणुसारेण । साहेमि अ मुहपत्ति सड्ढाणमणुहवाए।।१।। इह केइ काचचों ५विश्रामे समयतत्तं अमुणंता सावयाण मुहपत्ति । पडिसेहंति जईणं उवगरणमिणतिकाऊणं ॥२।एवं च चीवराणिवि जुजंति न सावगाण परि॥४५॥ हेडं। जम्हा ताणिवि मज्झिमजिणाण उवगरणभूआई ॥३॥ जं च जइवि फुसंतो पाए मुहणंतएण पच्छित्तं । पाव किं पुण सड्ढो तं पिअ निकप्पणामित्तं? ॥४॥" इत्यादि कुलकं ज्ञेयं,न चेवं श्रीवर्द्धमानमरेरेव प्रवृत्तिः,किंत्वन्येषामपीत्युत्तरार्द्धमाह-'अण्णेसिमि त्यादि, अन्येषां तीर्थस्थितानां सूरिप्रवराणां का वार्ता?, तीर्थबाह्योराकारक्तोऽपि निजसमुदायादहि तस्तनिकप्रतिबोधाय मुखवस्विकाव्यवस्थापकं प्रकरणं कृतवान् तर्हि तीर्थवत्तिनः मूग्यः कुर्वन्ति तत्र किमाश्चर्यमिति भावः,तथाहि-प्रथमं श्रावकाणां श्राविकाणां च प्रतिक्रमणविचारो लिख्यते-यथा “से किं तं लोउत्तरिअं भावावस्मयं ?,२ जण्णं ममणो वा समणी वा सावओ वा साविआ वा तचिने तम्मणे तल्लेसे तदझवसिए तदज्झत्रमाणे नदट्टोवउत्ते तदप्पिकरणे अण्णस्थ कत्थइ मणं अकुवेमाणे उभओकालं आवस्मयं करेति"त्ति(२७) श्रीअनुयोगद्धारसूत्रे,एतवृत्तिः यदिहश्रमणादयस्तचित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुछन्ति तल्लोकोत्तरिक भावावश्यकमिति संटङ्कः,तथा 'समणेण सावएण य अवस्सकायवयं हवइ जम्हा। अंतो अहोनिसस्सा तम्हा आवस्मयं नाम ॥१॥ इति श्रीअनुयो मूत्रे (३०) अत्र सूत्रे वृत्तौ च साधूनां श्रावकाणां च सदृशमेव षडिधावश्यकान्तर्गतं प्रतिक्रमणं प्रकट मेवोक्तं,तथा "साविगा एगा मिच्छादिद्विअस्म दिण्णा, आवस्मयं वेकालि करेति, पञ्चक्खाइ अ"ति श्रीआवश्यकचूगौं योगसंग्रहाधिकारे,तथा "असइ माहुचेइआण पोसहमालाए मगिहे वा एवं सामाइ वा करेति"। श्रीआवश्यकचूणी प्रत्या-10/४५०॥
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy