SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१९|| खरतरचर्चा R ITEINImasliliMeERHITatan पक्षीयः ग्रन्थे भणितं तदप्यस्माकं प्रमाणमिति खीकारोऽप्यभिनिवेशो भवेत् ,अन्यथा जमाल्यादिशिष्याणामप्यभिनिवेशो न भवेत् , स्वकीयगुरुणोक्तस्यैव प्रमाणीकरणाद् , अनाभोगस्तु छद्मस्थमात्रस्यापि संभवेद् , यदागमः-"नहि नामानाभोगश्छमस्थस्येह, कस्यचित्र स्यात् । ज्ञानावरणीयं हि नानावरणप्रकृति कर्म ॥१।" इति, एतेन उपदेशसप्ततिकामादाय तथाविधमन्यदपि किश्चिदादाय च खरतरेण न पूत्करणीयमितिदर्शितं, किंच-उपदेशसप्ततिकाभ्युपगमे श्रीमुनिसुन्दरमरिश्रीजिनसुन्दरसूरिपं०हर्षभूषणप्रभृतिकृतगुर्वावलीदीपालिकाकल्पश्राद्धविधिविनिश्चयप्रमुखा ग्रन्था अप्रमाणीकर्तव्या भवेयुः, तथा मकलसिद्धान्तोऽपि, यतस्तत्रो| सूत्रभाषिणां निषिद्धं कुतोप्यऽनुकूलवर्णनमिति गाथार्थः ॥८२।। अथ खरतरमतभाषितमात्रस्योपसंहारमाहतम्हा तम्मयलिहितप्पडिम अहव लिहिअमण्णेणं । उभयपि अप्पमाणं जमभिनिवेसा अणाभोगा ।।८३।। तस्मात्कारणात्प्रागुक्तयुक्तिप्रकाराद्वक्ष्यमाणहेतोश्च तन्मतलिखितं तदीयमतवासिनां जल्पितं सत् क्वापि लिखितं तदुभयमप्यप्रमाणं, तत्र हेतुमाह-यस्मात् खरतरेण यल्लिखितं तदभिनिवेशात् तदृष्ट्वाऽन्येनाविदिततन्मतस्वरूपेण लिखितं तदनाभोगादेवेति गाथार्थः ।।८३॥ अथ खरतरलिखिते सर्वथा विश्वासाभावः कथमित्याशङ्कापराकरणाय गाथायुग्मे प्रथमगाथामाह मवेहिं कुरक्खेहि अनिम्भंतो खरयरो सहावेणं । जिम्भादोसद्गेणं भासणभक्वणसरूवेणं ॥४॥ उस्सुत्तं भासित्ता दिजा अलिअंपि सम्मई मूढो। पज्जूसिअविदलाई भवतो भणइ मुणिमप्पं ॥८५॥ सर्वेभ्यः कुपाक्षिकेभ्यश्च खरतरः स्वभावेन जातिमहममुद्भवेन गुणेन निर्धान्तो-निश्शूकः पारत्रिकभसूरहितः, केन ?भाषणभक्षणस्वरूपेण जिह्वादोपद्विकेनेतिगाथार्थः ।। ८४ ॥ अथ प्रागुक्तं कथमित्याह-उत्सूत्रभापिन्वाद् मूर्खः सम्मनि ANSHURIMAmemangHISHIRAIN M HI
SR No.600377
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorN/A
AuthorDharmsagar
PublisherRushabhdev Kesarimal Shwetambar Samstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy