________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२७॥
श्रीअभयदेवमूरिवृत्तान्तं
लभराजनृपोपरोधात्तदचसैव तेषां स्थित्यर्थमाज्ञां ददध्वमिति नृपाग्रहेण लिङ्गिनामाज्ञा जातेति प्रभावकचरित्रे श्रीअभयदेवमूरिसंबन्धे दृश्यते, यदुक्तं-"उपरोधेन ततो यूयममीषां वसनं पुरे । अनुमन्यध्वमेवं च, श्रुत्वा तत्र तदादधुः ॥१॥ इत्यादि श्रीप्रभा- | वकचरित्रे, अत्र कालानुभावात् समग्रव्यतिकरमन्तरेण प्रायः प्रसिद्ध विवादारूढे च विचारे सम्यक् प्रत्ययो न स्यात् ततो बहूपयो-| | गित्वात्प्रभावकचरित्रगतः श्रीअभयदेवमूरिसंबन्धो यथा-आँनमः । श्रीजैनधर्म(तीर्थ०प्र०)धम्मिलोऽभयदेवप्रभुः श्रिये । भूयात्सौमनसोद्भेदभास्वरः सर्वमौलिभूः ॥१॥ आदृत्याष्टाङ्गयोगं यः, स्वाङ्गमुद्धृत्य च प्रभुः। श्रुतस्य च नयागामा, प्रकाशी स श्रिये द्विधा ।।२।। वदन बालो यथाऽव्यक्तं,मातापित्रोः प्रमोदकृत् । तवृत्तमिह वक्ष्यामि,गुरुहर्षकृते तथा ॥३।। अस्ति श्रीमालवो | देशः, सद्वृत्तरसशालितः। जम्बूद्रीपाख्यमाकन्दफलं सद्वर्णवृत्तमः॥४॥ तत्रास्ति नगरी धारा, मण्डलायोदितस्थितिः । मूलं नृपश्रियो |दुष्टविग्रहद्रोहशालिनी ॥५॥ श्रीभोजराजस्तत्रासीद्भूपालः पालितावनिः । शेषस्येवापरे मूर्ती, विश्वोद्धाराय यद्भुजौ ॥६॥ तत्र लक्ष्मी| पतिर्नाम, व्यवहारी महाधनः। यस्य श्रियाश्रितः श्रीदः,कैलासाद्रिमशिश्रियत् ॥७॥ अन्यदा मध्यदेशीयकृष्णब्राह्मणनन्दनौ। प्रह-0
प्रज्ञाबलाक्रान्तवेदविद्याविशारदौ ॥८॥ अधीतपूर्विणी सर्वान् , विद्यास्थानांश्चतुर्दश । स्मृत्यैतिह्यपुराणानां, कुलकेतनतां गतौ ॥९॥ | श्रीधरः श्रीपतिश्चेति, नामानौ यौवनोद्यमात् । देशान्तरदिदृक्षाय, निर्गतौ तत्र चागतौ ॥१०॥ त्रिभिर्विशेषकं ॥ तौ पवित्रयतः स्मात्र, लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षां ददौ भक्त्या, तदाकृतिवशीकृतः।११। गेहामिमुखमित्तौ च, लिख्यते स्मास्य लेख्यकम् । टङ्कविंशतिलक्षाणां,नित्यं ददृशतुश्च तौ ॥१२॥ सदा दर्शनतः प्रज्ञावलादप्यतिसंकुलम् । तत्परिस्फुरितं सम्यक्, सदाऽभ्यस्तमिवानयोः ॥ १३ ॥ जनो मत्पार्श्वतः मूपकारवत् सपकारवान् । वर्तते निष्ठुरः किंतु, मम किंचिन्न यच्छति ॥१०॥ ब्राह्मणा
MAHARASHISHNA SINGHIMIRLHDHIRAHARIHARIRI
BHUMITRA
NAARI
31