________________
श्रीप्रववनपरीक्षा
॥ २१ ॥
जया णं ते दुवे सूरिआ०
उवास गाणं तवोवहाणारं पडिमाओ १९५ श्रुतग्रहणममीप्सता उपधानं कार्य
बसे गुरुकुले नि
तोवहाणमादाय
काले विणए बहु दुग्गतिपडणुवधरणा इआणि उवहाणेति दारंपुणलाई
१९३ | से भयवं महती एसा निअंतणा २११ | उत्सर्गादपवादो० इमं (इथे इयं मि) दुवालसंगं आमे घडे निहत्तं
अणाणाए०
कालेण निकखमे मिक्खू०
सामाइअंमि उ कए तत्थ एएर्सि अडपि संपवणं
एत्थ जं पयं पण
सम्मदिठी जीवो उव
""
१९५,२१९,
१९५
१९५, २१३ १९६
""
""
**
१९७
१९८
२०७
२०८
२१२
२१३ २१४
२१७, २१५
२१६
आसायण मिच्छतं.
सावगस्स जहणं • तिवरिसपरिआगस्स ० आगमनलिआ समणा०
तणं धने अणगारे० स०
उबवण्णे
सामाइअमाइआई० खंधाउ पच्छा समुवंति
सम्मं धारिजाहि
जावड़आ उस्सग्गा०
तम्हा सव्वाणुष्णा०
२१७
२१९
२२०
२२२
२२३
"
२२३ २२४
२३४
२३५
अत्रोत्सूत्रजनक्रमो न च भूतपूर्वकस्तद्वदुपचारः० पंचहत्थुतरे होन्था साइणा परिनिब्बुडे ० २३७ २४० जिनभवनं जिनबिम्बं जिनपूजां २३८ संघत्राकृतचैत्य कूटपतितः
२४१
करेमि भंते ! सामाइअं०
पीऊण पाणिअं सरवराण ०
सरीरमाहु नावुत्ति ०
स्वयं दरिद्रो न परमी
पंचहि ठाणेहि० गामाणुगामं जितए
२४५
२४८
""
२५२
२५४
साक्षि
पृष्ठांकाः
॥ २१ ॥