________________
H
श्रीप्रवचनपरीक्षा
साक्षिविशेपनामानि
MIRIDIHINDI MAITH HIROIHAASHRAD
चामुण्डिका २६७, २६९ जिनचंद्रसूरिः २५१, २८५, ३०१ |
५९-७०-८२-८३चारित्ररत्नः ३१४ जिनदासः १८०
८४-८६-८७-८९-९०| चित्रकूटाचलः २३६, २३८, २४३, जिनदत्तः ४,२८६,२८७,२९०,२९२,
९१-९४०-९६-९७, २४७, २५६, २५७ २९६,२९९,३००, २४९,
३०१-६-७-१४-३०५चंदनवाला ८४
२४३, २४८,२४८, २५४,
३२३, २८७,२८५
२६६, २६६, २६१, २६३, | जिनपतिसूरिः २८४, २८५, २८७, | छउणयग्रामः ४३०,४३६
२६४,२६५,२६६,२६७,
३०८, ३१०
२६८,२६९, २८५, २८६, | जिनप्रभसूरिः ३१६, ३१७, ३१८, जगचंद्र: ५
२८९, २९०, ३३०, ३१०,
३३१, ३३८ जगत्सूरिः १३६
३२१, ३२२, ३३५, ३६१, जिनभद्रगणिक्षमाश्रमणः ३०२ जमाली ६५, २७०, ३०९
३६२,३६४, ३६५, ३६६, जिनवल्लभः २३१-३२-३३-३४-३५ जयसिंहः २७२,१०४, २१२ .
३६९,३७१, ३७३, ३३६, ३६-३७-३८--३९-४० जावालपुरः ३६८
४१-४२-४३-४४-४६ जिनकुशलः ३७१
|जिनेश्वरमरिः २३१-३३-४०-५१- । ४७-४८-४९५१-५३५४
H
LITARITLETAHARIPAL ANAIGAAAANTARTS
॥ ९ ॥.