SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ "चत्तारि विचित्ताई, विगईनिजहियाइं चत्तारि । संवच्छराई दुन्नि य, एगंतरियं च आयामं ॥१॥" पुष्पमाला "नाइविगिळं च तवो, छम्मासे परिमियं च आयाम । अन्ने वि य छम्मासे, कुणइ विगिटूठं तवोकम्मं ॥२॥" ४४ भावनाद्वारे लघुवृत्तिः "वास कोडीसहियं, आयामं कुणइ आणुपुवीए । बारस वासा संले-हणाए इय हुति उक्कोसा ॥३॥" दासलेखनाऽनशन ॥२९३॥ इह च द्वादशे वर्षे पारणादिने भोजनं कुर्वन् प्रतिदिनमूनोदरतां तावत्करोति यावदेकमेव सिक्थं भुते, किञ्चह पर्यन्तवर्ति विधिः। नश्चतुर्मासान् यावदेकान्तरितेषु पारणकदिनेषु चिरं तैलगण्डुषमसौ मुखे धार्यते, ततः खेलमल्लके भस्मनि प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यद्येवं न कार्यते तदा वायुना मुखभीलनसम्भवेऽन्त्यसमये नमस्कारमुच्चारयितुं न शक्नोति, तदेवमेतदनुसारेण जघन्यमध्यमेऽपि संलेख्ने कार्ये, तदन्ते च भक्तप्रत्याख्यानाद्यन्यतरन्मरणं प्रतिपद्यते इति ४। 'अगीयत्ति अगीतार्थान्तिके भक्तं न प्रत्याख्यातव्यं, ते हि बुभुक्षापिपासादिना बाध्यमानं भक्तादियाचमानं भक्तप्रत्याख्यातारं दृष्ट्वा सहसैव परित्यजन्ति, न सूत्रोक्तयतनया जाग्रति, ततोऽयमार्तध्यानपतितो व्रतमपि त्यजेत् , मिथ्यात्वं गच्छेत् , मृत्वा च व्यन्तरादिषु चोत्पन्नस्तेषामुपघाताय प्रवर्तते, इत्याद्य४ा म्यूज़, गीतार्थास्तु तथाविधं तं दृष्ट्वा समाश्वास्य स्थिरीकृत्य समधिमुत्पादयन्ति, ततः सुगतिगामिनममुं कुर्वन्तीत्यायन्यतरं ज्ञात्वा गीतार्थान्तिके एव भकं प्रत्याख्यातव्यमिति ५। 'संविग्गे'त्ति गीतार्थवापि संविग्नस्यान्तिके भक्तं प्रत्याख्यातव्यं, न शिथिलस्य, | सो ह्याधाकर्माद्याहारौषधपथ्यादिसमानीय प्रयच्छति, यश-कीर्त्तिकामितया जनविज्ञातं करोति, ततो लोकः पुष्पाद्यारम्भं करोतीत्यादि दोषा अभ्यूह्याः ६। 'एग' ति गीतार्थसंविग्नोऽप्येको निर्यापको न कार्य:, किन्तु वक्ष्यमाणसख्योपेता अनेके, अन्यथा भक्तप्रत्याख्यातुनिर्यापके पानकादिप्रयोजनेन गते सति तस्या-ध्यानादयो दोषाः स्युरिति ७। 'आभोयणति आभोगनमाभोगोऽति ARTA २९॥
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy