SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ४ भावनाधिकारे पर्यन्ताराधनो पमाला घुवृचिः ॥५९॥1 पदेशः। प्रत्यासन्ने धीरा-महासत्ताः संलेखनापूर्व पादपोपगमनादिरूपामाराधनां कुर्वन्ति तीर्थदादयः, अत एव हि धर्मस्थिरतापर्यन्तानि द्वाराण्यभिधाय तदन्ते परिज्ञाद्वाराभिधानमिति सम्बन्धमणनं । कुतस्ते पर्यन्ते आराधनां कुर्वन्ति ? इत्याह-"जम्ह"त्ति यस्मादिद- मागमे प्रोक्तमिति गाथार्थः ।।४७५॥ आगमोक्तमेवाहसुचिरं पि तवो तवियं, चिन्नं चरण सुयं च बहुपढियं । अंते विराहइत्ता, अणंतसंसारिणो भणिया ॥४७६॥ | ___ व्याख्या -यैः सुचिरमपि तपस्तप्तं, चरणं चीर्ण, श्रुतं च बहुपठितं, तथाप्यन्ते तपःप्रभृतीन् विराधयित्वा अनन्तसंसारिणो भणिता इति गाथार्थः ॥४६॥ दुर्लभ चान्ते समाधिमरणमित्याहकाले सुपत्तदाणं, चरणे सुगुरूण बौहिलाभं च । अंते समाहिमरणं, अभवजीवा न पावंति ॥४७७॥ व्याख्या-काले-तथाविधावसरे सुपात्रदान, तथा सुगुरूणां चरणे-समीपे इत्यर्थः, बोधिलाभं च, तथा अन्ते समाधिमरणं, अभव्यजीवा उपलक्षणारभव्या अपि न प्राप्नुवन्तीति गाथार्थः ॥४७७॥ अथाधिकृतमरणस्यैव स्वरूपमाहसपरक्कमेयर पुण, मरणं दुविहं जिणेहिं निद्दिळं । एक्के पि य दुविहं, निवाघायं सवाघायं ॥४७८॥ व्याख्या-इह प्रस्तुतमरणं पुनर्जेनेन्द्रविविध निर्दिष्ट, सपराक्रममितरदपराक्रममिति । तत्र सह पराक्रमेण-भिक्षाचर्यादिगमतगणान्तरसक्रमणादिरूपेण वीर्येण वर्चत इति सपराक्रमस्तथाभूतो यन्मरणं प्रतिपद्यते तत्सपक्रम, तद्विपरीतमपक्रमां पुनरेकै द्विधा-निर्व्याघातं सव्याघातं च । अयमर्थः-रोगपीडासर्पदशनाग्निदाहशस्त्रघातादिकेन व्यघातेन विनाऽपि खस्थावस्थायां यो मरणं प्रतिपद्यते तत्सपराक्रमस्वापराक्रमस्य च निर्व्याघातं । तद्विपर्यये तु सव्याघातमिति गाथाथः ॥४७॥ 15646450%A5%%% ॥२९ RRC
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy