SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ व्याख्या-यतो-यस्माद्विशिष्टयतिधर्मश्रावकधर्मावन्तरेणान्यो मोक्षविषये नास्त्युपायः कोऽपि जिननिर्दिष्टः, तस्मात् पुष्पमालाला "दुहओ"त्ति विशिष्टयतिधर्म-श्रावकधर्माभ्यां प्रकाराभ्यां ये "चुत्ति भ्रष्टास्ते सर्वेभ्योऽपि गतिभ्यः-प्रकारेभ्यो भ्रष्टा एव || मावनाधिकारे रघुवृत्तिः द्रष्टव्या इति गाथार्थः ४६६॥ यद्येवं ततः किमित्याह साधुश्राद्धधर्मट ॥२८७॥ | तो अवगयपरमत्थो, दुविहे धम्मम्मि होज्ज दढचित्तो। समयम्मि जओ भणिया, दुलहा मणुयाइसामग्गी॥४६॥ भवनोपदेशः २व्याख्या-ततोऽवगतपरमार्थः सन् यतिश्रावकभेदाभ्यां द्विविधे धर्मे दृढचित्तो भवेस्त्वं, यतः समये-सिद्धान्ते दुर्लभा । | मनुष्यत्वादिसामग्री भणितेति गाथार्थः ४६७॥ तच्चातिदुर्लभं मनुजत्वं कथमप्यवाप्य यो धर्मविषये प्रमाद्यति स मरणकाले शोचतीत्याह- ४ अइदुल्लहं पि लद्धं, कहमवि मणुयत्तणं पमायपरो । जो न कुणइ जिणधम्मं, सो झूरइ मरणकालम्मि ॥४६॥ उक्तार्था ॥४६८॥ कथं शोचतीत्याहजह वारिमज्झछूढो व्व, गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिओ ब मओ, संवट्टइओ जहव पक्खी ॥४६९॥ - व्याख्या-गजबन्धनोपायभूतं यत्कूटं विरच्यते तद्वारीत्युच्यते, ततो यथा तन्मध्यक्षिप्तो गजः शोचति-पश्चात्तापं करोति, | यथा वा वंशाग्रवर्तिपर्यन्तप्रोतामिषखण्डलोहमयचक्रकीलवरूपेण गलेन-बिडिशेन गृहीतो गल गृहीतो मत्स्यः शोचति, यथा वागुरा यामाखेटिकजनप्रसिद्धायां पतितो मृगः शोचति, संवर्तितो वा-पाशेन बद्धः पञ्जरे क्षिप्तो यथा पक्षी शोचति तथा जीवोऽप्यकृतशुभ M॥२८७१ सञ्चयो मरणकाले शोचतीति गाथार्थः ॥४६॥ यस्तु विभवादिष्वस्थिरेषु प्रतिबद्धो धर्म प्रमाद्यति सोऽप्यज्ञ एवेत्याह SECRECECRECCLECR
SR No.600375
Book TitlePushpamala Prakaranam
Original Sutra AuthorN/A
AuthorHemchandrasuri, Buddhisagar
PublisherJindattasuri Bhandagar
Publication Year1961
Total Pages336
LanguageSanskrit
ClassificationManuscript
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy