________________
व्याख्या-यतो-यस्माद्विशिष्टयतिधर्मश्रावकधर्मावन्तरेणान्यो मोक्षविषये नास्त्युपायः कोऽपि जिननिर्दिष्टः, तस्मात् पुष्पमालाला "दुहओ"त्ति विशिष्टयतिधर्म-श्रावकधर्माभ्यां प्रकाराभ्यां ये "चुत्ति भ्रष्टास्ते सर्वेभ्योऽपि गतिभ्यः-प्रकारेभ्यो भ्रष्टा एव || मावनाधिकारे रघुवृत्तिः द्रष्टव्या इति गाथार्थः ४६६॥ यद्येवं ततः किमित्याह
साधुश्राद्धधर्मट ॥२८७॥ | तो अवगयपरमत्थो, दुविहे धम्मम्मि होज्ज दढचित्तो। समयम्मि जओ भणिया, दुलहा मणुयाइसामग्गी॥४६॥
भवनोपदेशः २व्याख्या-ततोऽवगतपरमार्थः सन् यतिश्रावकभेदाभ्यां द्विविधे धर्मे दृढचित्तो भवेस्त्वं, यतः समये-सिद्धान्ते दुर्लभा । | मनुष्यत्वादिसामग्री भणितेति गाथार्थः ४६७॥ तच्चातिदुर्लभं मनुजत्वं कथमप्यवाप्य यो धर्मविषये प्रमाद्यति स मरणकाले शोचतीत्याह- ४ अइदुल्लहं पि लद्धं, कहमवि मणुयत्तणं पमायपरो । जो न कुणइ जिणधम्मं, सो झूरइ मरणकालम्मि ॥४६॥
उक्तार्था ॥४६८॥ कथं शोचतीत्याहजह वारिमज्झछूढो व्व, गयवरो मच्छउव्व गलगहिओ। वग्गुरपडिओ ब मओ, संवट्टइओ जहव पक्खी ॥४६९॥
- व्याख्या-गजबन्धनोपायभूतं यत्कूटं विरच्यते तद्वारीत्युच्यते, ततो यथा तन्मध्यक्षिप्तो गजः शोचति-पश्चात्तापं करोति, | यथा वा वंशाग्रवर्तिपर्यन्तप्रोतामिषखण्डलोहमयचक्रकीलवरूपेण गलेन-बिडिशेन गृहीतो गल गृहीतो मत्स्यः शोचति, यथा वागुरा यामाखेटिकजनप्रसिद्धायां पतितो मृगः शोचति, संवर्तितो वा-पाशेन बद्धः पञ्जरे क्षिप्तो यथा पक्षी शोचति तथा जीवोऽप्यकृतशुभ
M॥२८७१ सञ्चयो मरणकाले शोचतीति गाथार्थः ॥४६॥ यस्तु विभवादिष्वस्थिरेषु प्रतिबद्धो धर्म प्रमाद्यति सोऽप्यज्ञ एवेत्याह
SECRECECRECCLECR