SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ दानप्रदीपे ॥ १९८ ॥ सुपात्रादौ । कुर्वे सफलीभावं वित्तस्य हि दानमेव फलम् ॥ १२३ ॥ अपि च स्वकीयवर्गो मया समग्रोऽपि तत्र गमनेन । धर्मे दृढीकृतः स्यात्तदीयफलदर्शनद्वारा ॥ १२४ ॥ इति मनसिकृत्य कृत्यं मथुरायामात्मधाम स जगाम । संभालयन् निजनिधीन् निरैक्षत स्वस्वरूपस्थान् ॥ १२५ ॥ ग्राहं ग्राहं येऽर्थं तस्थुर्देशान्तरे वणिक्पुत्राः । श्रुत्वा समृद्धिभाजं भेजुस्ते | फलदमिव विहगाः ॥ १२६ ॥ तस्यावदातवृत्तेर्हस्तमुपैति स्म सर्वमपि लभ्यम् । शुद्धव्यवहृत्या किल कलयत्यनुकूलतां सकलः ॥ १२७ ॥ स प्राप नृपतिमानादचिराञ्च्चौरादिसात्कृतं द्रव्यम् । अनुकूले किल कर्मणि न दुरापं किमपि जन्तूनाम् ॥ १२८ ॥ किं बहुना धनकोढ्यस्तस्य द्वाषष्टिरपि मिलन्ति स्म । सुविशुद्धभावजनितं फलति हि सुकृतं झटित्येव ॥ १२९ ॥ अयमभ्रंलिहशृङ्गं प्रासादं कृतमनः प्रसादमथ । तत्र स्वपुण्यलक्ष्म्या निवासमिव कारयामास ॥ १३० ॥ तत्रोत्सवैरतुच्छैः परितोषितनिखिल वसुमती लोकैः । स्वर्णमयीमादिजिनप्रतिमां स निवेशयामास ॥ १३१ ॥ तत्राध्यरूरुपदयं विभास्वरं शातकुम्भकुम्भमपि । प्राध्यापकीर्त्तितिमिरं निहन्तुमिव बिम्बमहिमरुचेः ॥ १३२ ॥ जीर्णोद्धारादिष्वपि बहुधा स धनं न्ययुङ्क्त बुद्धिधनः । नियमो यथाऽस्य भेजे न मनागपि भङ्गमालिन्यम् ॥ १३३ ॥ इति गर्वेण स मुक्तं तन्वानो दानधर्ममनवरतम् । लेभेऽधिकाधिकतया सुकृतं कीर्ति प्रतिष्ठां च ॥ १३४ ॥ अन्ते सुते निवेशितगृहभारो मासमनशनमुपास्य । सौधर्मे सौधर्मे स्थिरधीरभवत् सुपर्ववरः ॥ १३५ ॥ च्युत्वा ततो विदेहे लब्ध्वा सुकुलादिसकलसामग्रीम् । निर्मूलिताष्टकर्मा शिवंगमी संयमी स शमी ॥ १३६ ॥ इत्थं भ्रातृयुगस्य नन्दधनदाह्वानस्य दानानुगं गर्वागर्वभवं शुभाशुभफलं कृत्वा श्रुतेर्गोचरम् । भव्याः ! दानविधौ सुधौतहृदया मुञ्चध्वमेनं द्विधा गर्व दानफलं झगित्यविकलं सम्यग् द्वादशः प्रकाशः । ॥ १९८ ॥
SR No.600372
Book TitleDanpradip
Original Sutra AuthorN/A
AuthorCharitraratna Gani, Chaturvijay
PublisherJain Atmanand Sabha
Publication Year1918
Total Pages408
LanguageSanskrit
ClassificationManuscript
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy