________________
द्वादशः प्रकाशः।
दानप्रदीपे दक्षिणाम् । वसतिर्व्यवसाय एव यत्कमलायाः कमलं तु रूढितः॥११॥ धनदेन सहास्य सौहृदं तत्राभूत्क्रयविक्रयादिना।
विदुषां हि विदेशमीयुषां सखिता स्यादुचिता महात्मभिः ॥ १२॥ दुहितातनयौ यदावयोः परिणायोऽस्तु तदा तयो॥ १८७॥
रिति । वाग्बन्धमिमौ वितेनतुः सखितावल्लिविलासमण्डपम् ॥ १३ ॥ धनदे प्रणयं श्रयन्नयं कतिचित्तत्र दिनानि तस्थिवान् । निजधाम जगाम चोन्मनाः संपन्नस्वविधेयसिद्धिकः ॥ १४ ॥ धनदस्य नदीष्णताजुषः पुरुषार्थत्रितयेऽप्यबाधया || तनयो विनयोदितद्युतिः सुधनो नाम सुधीः क्रमादभूत् ॥ १५॥ विनयादिगुणैर्मनोरमा तनयाऽन्यस्य मनोरमाऽजनि। अन्योन्यमपत्यजन्म ताववगम्यानिशमाननन्दतुः॥ १६ ॥ सुंधनाय ततो निजाङ्गजां युवतीजीवनयविनायताम् । मदनो| ददिवान् महामहैः प्रतिपन्नं महतां किमन्यथा ॥ १७॥ वरचीवरभूषणादिभिः सदकान्मिदनश्च तं मुदा । अथ सोऽपि ययौ निजां पुरीं श्वशुरेणानुमतः प्रियान्वितः॥ १८ ॥ स तया सह भोगभङ्गिभिः सुभगीभूतमनेहसं सुखम् । नयति स्म
कियन्तमिभ्यसूः पितृसंपूर्णमनोरथप्रथः॥ १९ ॥ पितरि क्रमतः समाश्रिते परलोकं बहुशोकविक्लवः । स चकार तदौमादेहिकं गृहभारं बिभरांबभूव च ॥ २० ॥ समयेऽथ कियत्यतीयुषि प्रतिवेलं कमला पलायितुम् । प्रावर्तत तस्य समतो
धनदेवेन समं सहाद्य या ॥२१॥ उपदुद्रुवुरस्य दस्यवः परितो वर्त्मसु वर्तिनीः श्रियः। प्रणयादिव पोतगाश्च ता मिमिलुः स्वं जनक सरित्पतिम् ॥ २२॥ सदनेऽपि धनं व्यनीनशन्ननिशं तस्य नृपानलादयः। समुपैति न किं प्रतीपतां प्रतिकूलत्वमिते स्वकर्मणि ॥ २३ ॥ कनकासनकुण्डिकादिकं सवनायाभवदस्य पैतृकम् । कलशाश्च चतुश्चतुष्पमा मणिदुवर्णसुवर्णनिर्मिताः ॥ २४ ॥ कलशाः समकालमेव ते सवनेऽन्येारनेन निर्मिते । नभसा रभसादुदैयरुधृतपक्षा इव दिव्य
55-ॐRERS
॥१८७॥