________________
खलु कोऽपि संभवेत् ॥ ११ ॥ प्रवर्षमाणेऽभयदानवारि प्रवृद्धिमायान्ति तृष्णा इव । सर्वेऽपि धर्मास्तदवणे पुनः शुष्यन्ति विख्यातमिदं मनीषिणाम् ।। १२ ।। दानं तृतीयं तु सुपात्रोक्तः समग्रमेवोपकरोत्यसंशयम् । श्रीधर्ममाधारगुणोपपादनादवश्यमाधेयगुणोपपत्तितः ।। १३ ।। सर्वो यवे भवेधा ह्ययं शीलादिधर्मः समये यथोदितः । दानवतासंभव पुनः ॥ १४ ॥ अन्नाद्यवयीना विदिता तनुस्थितिर्वमंत्र सर्वसाधनोयतः इत्थं त्रयस्यापि निमित्त भावतो वदन्ति दानस्य बुधाः प्रधानताम् ।। १५ ।। ततश्च संसेवितमेव तत्रयं सम्यक् तदासेचननिष्णमानसैः । यथावदाराधयतो नरेश्वरं नाराधितः स्यात्किमु तत्परिच्छदः ।। १६ ।। प्रवत्यं वर्षे हृपिताखिलक्षमं दानं जिनेन्द्रा अपि गृह्णते व्रतम् । श्रीकेवलज्ञानमवाप्यते तथा पूर्व तदेवोपदिशन्ति संसदि ॥ १७ ॥ जनेऽपि सर्वेषु गुणेषु मुख्यता विशिष्य दानस्य निरीक्ष्यते स्फुटम् । सर्वाङ्गपूर्णाऽपि सुलक्षणाऽपि गौरदुग्धदा नाऽऽद्रियते हि केनचित् ॥ १८ ॥ महोच्च वंशोऽपि सुवर्णभूषितोऽप्यजर्जरौजा अपि रूपवानपि । सलीलचारोऽपि न राजते जने गजेन्द्रवद्दानविनाकृतः पुमान् ॥ १९ ॥ वदन्ति वाणिज्यफलं धनं बुधाः फलं धनस्याप्यपरं न दानतः । शरीरभाजां तदसंभवे तु ते दुरन्तसंसारविहारकारणम् || २० || प्रदीयमानं निधनं धनं व्रजेदिति स्वचित्ते बुध ! मा विधा मुधा । प्रत्यक्षतः कृपवनीगवादयः पश्योपयोगादुपयान्ति न क्षयम् ॥ २१ ॥ ददीत विद्वाननुकूलतान्विते विधौ यतः पूरयिता स सर्वतः । विशेषतस्तु प्रतिकूलतां गते यतो गृहीताखिलमन्यथाऽपि सः ॥ २२ ॥ दानस्य नानर्द्धिनिदानताभृतः कः स्तोतुमीष्टे महिमानमद्भुतम् । करोति मर्त्योऽपि यतः करं निजं तीर्थङ्करस्यापि कराम्बुजोपरि ।। २३ ।। सुपर्वतिर्यक्प्रमुखे कचिद्भवे वभूव पूर्व नहि