________________
OFANARWANAANANANANARWANANAMANANARWANAIAD
श्रीजैन-आत्मानन्द-ग्रन्थरत्नमाला-पश्चषष्टितमं रत्नम् (६५) महोपाध्यायश्रीचारित्ररत्नगणिविरचितः
दानप्रदीपः।
SATARIANARTAIAAWAANANE
न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीशशिष्यप्रवर्तकश्रीमत्कान्तिविजयविनेयेन मुनिचतुरविजयेन संशोधितः । मुनिवर्यश्रीमद्-हंसविजयान्तेवासिमुनिदोलतविजयोपदिष्ट-पोरबन्दरवास्तव्य-श्रेष्ठि
धर्मसिंह-तनुजयोः मूलजी-दुर्लभदासयोर्द्रव्यसाहाय्येन
प्रकाशयित्री-भावनगरस्था श्रीजैन-आत्मानन्द सभा। इदं पुस्तकं मोहमय्यां वल्लभदास-त्रिभुवनदास गांधी सेक्रेटरी श्रीजैन-आत्मानन्दसभा भावनगर इत्यनेन 'निर्णयसागरमुद्रणालये' कोलभाटवीथ्यां २३ तमे गृहे, रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४४. मात्मसंवत् २२.
विक्रमसंवत् १९७४.
GANAWARAWANNANANAD