________________
धर्मपरीक्षा
उचितगुणश्च गुरुर्न परित्याज्यः, किन्तु तदाज्ञायामेव वर्तितव्यमित्याहएयारिसो खलु गुरू, कुलवहुणाएण णेव मोत्तव्यो॥ एयस्स उ आणाए, जइणा धम्ममि जइअव्वं ॥९४॥ | पाटणा
खोपज्ञ [एतादृशः खलु गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः॥ एतस्य त्वाज्ञया यतिना धर्मे यतितव्यम् ॥ ९४॥]
शुचिः ॥ व्याख्या-एतादृश उचितगुणः, खलु निश्चये, गुरुः कुलवधूज्ञातेन नैव मोक्तव्यः । यथाहि-कुलवधूभा भत्सिताऽपि गाथा-९४ तच्चरणौ न परित्यजति, तथा सुशिष्येण भत्सितेनाप्युचितगुणस्य गुरोश्चरणसेवा न परित्याज्येति भावः । 'तु' पुनः, एतस्योचितगु- ९५-९६ णस्य, गुरोराज्ञया यतिना धर्मे यतितव्यम् ॥१४॥ तदाज्ञास्थितस्य च यो गुणः सम्पद्यते तमाह
॥२८७॥ | गुरुआणाइ ठियस्त य, बज्झाणुढाणसुद्धचित्तस्त ॥ अज्झप्पज्झाणम्मि वि, एगग्गत्तं समुल्लसइ ॥ ९५॥
[गुर्वाज्ञायां च स्थितस्य च बाह्यानुष्ठानशुद्धचित्तस्य ।। अध्यात्मध्यानेपि एकाग्रत्वं समुल्लसति ॥ ९५॥] व्याख्या-'गुरुआणाईत्ति । गुज्ञास्थितस्य च परिणतव्यवहारस्य सतो, वाह्यानुष्ठानेन-विहितावश्यकादिक्रियायोगरूपेण शुद्धचित्तस्य ज्ञानयोगप्रतिबन्धककर्ममलविगमविशदीकृतहृदयस्य निश्चयावलम्बनदशायां शुद्धात्मस्वभावपरिणतौ प्रकटीभृतायाम्, अध्यात्मध्यानेऽपि एकाग्रत्वं समुल्लमति ।। ९५॥ ततः किं भवति ? इत्याहतमि य आयसरूवं, विसयकसायाइदोसमलरहि ॥ विन्नाणाणंदघणं, परिसुद्धं होइ पच्चक्खं ॥ ९६ ॥
• [तस्मिंश्चात्मस्वरूपं विषयकषायादिदोषमलरहितं ॥ विज्ञानानन्दघनं परिशुद्धं भवति प्रत्यक्षम् ॥ ९६ ॥]
HABARCELECT