________________
धर्मपरीक्षा ॥२७९॥
46
RECAUSEUR-USA
न्यायाद् द्वादशे गुणस्थाने कथञ्चित्केवलित्वमभ्युपगम्यते, तर्हि चरमशरीरिणि प्रथमादिगुणस्थानवनिनि क्षपकश्रेण्यारूढे वा सप्तमा
सटिप्पणा दिगुणस्थानवर्तिनि तदभ्युपगन्तव्यं स्यात् । किञ्च-क्षीणमोहस्य केवलित्वविवक्षा केनापि न कृतेति कथं भवता कर्तव्या ? नहि स्वल्प
||खोपज्ञ कालभाविकेवलज्ञानस्यापि छद्मस्थस्य केवलित्वविवक्षा कर्तुं युज्यते । अत एव "छ ठाणाई छउमत्थे सबभावेणं ण जाणइ, ण पासइ । वृत्तिः ॥ तंजहा धम्मत्थिकायं१ अधम्मत्थिकायर आगासं३ जीवं असरीरपडिबद्धं४ परमाणुपोग्गलं५ सद६ । एताणि चेव उप्पण्णणाणदंसणधरे गाथा-८३ अरहा जिणे जाव सव्वभावेणं जाणति पासति तंजहा-धम्मत्थिकायं जाव सदं जाणति' इत्यादि स्थानाङ्गसूत्रे । "इह छमस्थो वि-2॥२७९॥ शिष्टावध्यादिविकलो न त्वकेवली, यतो यद्यपि धर्माधर्माकाशान्यशरीरजीवं च परमावधिर्न जानाति, तथापि परमाणुशब्दौ जानात्येव, 13 रूपित्वात् तयोः, रूपिद्रव्यविषयत्वाचावधेः।" इत्यादि वृत्तायुक्तम् । अत्र परमावधेरन्तर्मुहूर्तादूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्यापि केवलित्वविवक्षा न कृता । यदि च परमावधिमतः केवलित्वविवक्षामकरिष्यत् तदा व्यभिचारशकैव नास्तीति छद्मस्थपदस्य विशेषपरत्वं नावक्ष्यद् वृत्तिकारः । तस्मात् क्षीणमोहस्याप्यन्तर्मुह दूर्ध्वमुत्पत्स्यमानकेवलज्ञानस्य कथश्चित्केवलित्वविवक्षा शास्त्रवाधितैवेति । यदि च क्षीणचारित्रावरणत्वाद्धेतोः क्षीणमोहे केवलित्वं दुर्निवारं, तदा निरतिचारसंयमत्वादप्रतिषेवित्वाचोपशान्तमोहे कषायकुशीले च तद् दुर्निवारं स्यादिति बोध्यम् । यच्च रागद्वेषवत्त्वच्छद्मस्थत्वादीनामैक्योद्भावनेन दूषणं दत्तं, तत्तु न किश्चिद् ; एवं सति समनियतधर्ममा
व्याप्त्युच्छेदप्रसङ्गादिति दिग् । इदं विहास्माकमाभाति-यदालोचनायोग्यविराधनादिकं छद्मस्थमात्रलिङ्गं, तदभावश्च केवलिनो | लिङ्गम् , 'कदाचिद्' इत्यनेन 'न कदाचिदपि' इत्यनेन चैतदर्थस्यैव स्फोरणात् । आलोचनायोग्यताया अनाभोगप्रयुक्तकादाचित्कतानियतत्वाद् , इतरत्र च तदभावाद् । इत्थं च केवली न कदाचिदपि प्राणानामतिपातयिता भवति, क्षीणचारित्रावरणत्वाद्-इत्यादौ विशिष्टो
RECE