SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ स श्री मोधનિર્યુક્તિ भाग-२ मोधनियुक्ति-२८४ : थार्थ : टी स्पष्ट थशे. ટીકાર્થ : આષાઢ માસમાં બે પદવાળી પોરિસી હોય. અહીં પદ એટલે બાર અંગુલ પ્રમાણનું ગણવું. પોષ માસમાં પુનમને દિવસે ચાર પદવાળી પોરિસી હોય. તથા ચૈત્ર અને આસો મહિનાની પુનમમાં ત્રણ પદવાળી પોરિસી હોય. S. ॥ ८॥ वृत्ति : इदानीं कियती वृद्धिः कियत्सु दिनेषु ? कियती वा हानिरेतत्प्रतिपादयन्नाह - ओ.नि. : अंगुलं सत्तरत्तेणं पक्खेणं तु दुअंगुलं । वड्डए हायए वावि मासेणं चउरंगुलं ॥२८५॥ आषाढपौर्णमास्या आरभ्याङ्गलं सप्तरात्रेण वर्द्धते, पक्षण अङ्गलद्वयं वर्द्धते, तथा मासेनाङ्गलचतुष्टयं वर्द्धते, इयं भ च वृद्धिरुत्तरोत्तरं तावन्नेया यावत्पौषमासपौर्णमास्यां पदचतुष्टयेन पौरुषी जायते, हानिरपि पौषपौर्णमास्याः परत एवमेव द्रष्टव्या, यदुताङ्गलं सप्तरात्रेणापहियते, पक्षणाङ्गलद्वयं, मासेनाङ्गलचतुष्टयमपहियते, एवमियं हानिरुत्तरोत्तरं तावन्नेया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेत । स्थापना चेयम्-आसाढपुण्णिमाए पद २ पौरुषी, सावणपुण्णिमाए पद २ अंगुल ४, भद्दवयपुण्णिमाए पद २ अंगुल ८, आसोयपुण्णिमाए पद ३, कत्तियपुन्निमाए पद ३ अंगुल ४, मग्गसिरपुण्णिमाए पद ३ अंगुल ८, पोसपुण्णिमाए पद ४, एत्तियं जाव वुड्डी होइ । माहपुण्णिमाए पद ३ अंगुल ८, फग्गुणपुण्णिमाए पद ३ अंगुल ४, चेत्तपुण्णिमाए पद ३, वइसाहपुन्निमाए पद २ अंगुल ८, ज्येष्ठ जेट्ठ)पुन्निमाए पद ॥७९॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy