SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ श्री मोधનિર્યુક્તિ ભાગ-૨ वृत्ति : इदानीमालोचनाद्वारसंबन्धप्रतिपादनायाह - ओ.नि. : छट्ठाणा तिगठाणा एगतरे दोसु वावि छलिएणं । कायव्वा उ विसोही सुद्धा दुक्खक्खयट्ठाए ॥७९१॥ 'षट्स्थाने' प्राणातिपातादिके उद्गमादिके च त्रिके, अनयोरेकतरे द्वयोर्वा 'छलितेन' स्खलितेन सता साधुना ण कर्त्तव्या विशुद्धिः, किंविशिष्टा ? - 'शुद्धा' निष्कलङ्का दुःखक्षयार्थं कर्त्तव्येति । ॥८६४॥ मा PER BREEDS ચન્દ્ર. : હવે આલોચનાદ્વારનો પ્રતિસેવના દ્વાર સાથેનો સંબંધ બતાવવા માટે કહે છે કે – मोधनियुति - ७८१:2ीर्थ : प्रतिपाताह ७ स्थानोमा, माहिए। स्थानोमा.... २॥ छ भने त्रा બેમાંથી કોઈપણ એકમાં કે બે યમાં અલના પામેલા સાધુએ દુઃખના ક્ષયને માટે નિષ્કલંક વિશુદ્ધિ કરવી જોઈએ. वृत्ति : सा च विशुद्धिरालोचनापूर्विका भवतीतिकृत्वाऽऽलोचनां प्रतिपादयन्नाह - ओ.नि. : आलोयणा उ दुविहा मूलगुणे चेव उत्तरगुणे य । एक्केक्का चउकन्ना दुवग्ग सिद्धावसाणा य ॥७९२॥ ८६४॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy