SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ નિર્યુક્તિ घणवद्धमाणपव्वा निद्धा वन्नेण एगवन्ना य । श्रीभोध-त्यु घणमसिणवट्टपोरा लट्ठि पसत्था जइजणस्स ॥७४०॥ (भाग-२ चत्वार्यङलान्यधः प्रतिष्ठानं यस्या यष्टेः सा तथोच्यते, अष्टौ अङ्गलानि सर्वोपरि उच्छ्रिता या सा अष्टाङ्गलोच्छ्रिता। ॥८१८॥ म शेषं सुगमम् । विषमेषु पर्वसु सत्सु यष्टिर्न ग्राह्या, एतदुक्तं भवति-एकं पर्व लघु पुनर्बहत्प्रमाणं पुनर्लघु ण पुनर्वृहत्प्रमाणमित्येवं या विषमपर्वा सा न शस्ता, तथाऽनिष्पन्नानि चाक्षीणि-बीजप्रदेशस्थानानि यस्याः सा निंदिता, स्स तथा स्फुटिता 'परुषवर्णा' रूक्षवर्णेत्यर्थः, तथा 'निःसारा' प्रधानगर्भरहितेत्यर्थः, सैवंविधा निन्दितेति । तथेयं निन्दिता- स्स | तन्वी पर्वमध्येषु च 'स्थूला' ग्रन्थियुक्ता, तथा 'अस्थिरा' अदृढा, तथा 'असारजरढा' अकालवृद्धेत्यर्थः, तथा 'श्वपादा'. गच अध:श्वपादरूपा वर्तुला या यष्टिः सा निन्दितेति । घनानि वर्द्धमानानि च पर्वाणि यस्याः सा तथोच्यते, तथा स्निग्धा | वर्णेन एकवर्णा च, तथा घनानि-निबिडानि मसृणानि वर्तुलानि च पोराणि यस्याः सा तथोच्यते । एवंविधा यष्टिर्यतिजनस्य प्रशस्तेति । यन्द्र. : यरिन लक्षण बतावा माटे छઓઘનિર્યુક્તિ - ૭૩૩ થી ૭૪૦: ટીકાર્થ : (એક પર્વવાળી યષ્ટિને મહાપુરુષો પ્રશંસે છે. બે પર્વવાળી યષ્ટિ ઝઘડો હી -॥८१८॥ ENT
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy