________________
श्री सोध- त्थु
નિર્યુક્તિ
भाग-२
1198811
स
भ
UT
स्म
भ
ઉંઘવાની વાત હતી.)
ओ.नि. :
एसा सामाचारी कहिया भे ! धीरपुरिसपन्नत्ता ।
एत्तो उवहिपमाणं वुच्छं सुद्धस्स जह धरणा ॥ ६६७॥
सुगमा ॥ उक्तं पिण्डद्वारं, इदानीमुपधिद्वारप्रतिपादनायाह - नवरं शुद्धस्य वस्त्रादेर्यथा धरणं भवति तथा वक्ष्ये ।
वृत्ति : 'तत्त्वभेदपर्यायैर्व्याख्ये 'त्ति न्यायात् पर्यायान्प्रतिपादयन्नाह वही उग्गहे संगय तह पग्गहुग्गहे चेव ।
ओ.नि. :
यन्द्र. : सोधनियुक्ति ६६७ : टीअर्थ : गाथा सुगम छे. (धीरपुरुषो वडे उडेवायेली आा सामायारी तमने उहेवार्ड.) स्स પિંડદ્વાર કહેવાઈ ગયું. હવે ઉપધિદ્વારનું પ્રતિપાદન કરવા માટે કહે છે કે હવે પછી ઉપધિપ્રમાણને કહીશ તથા શુદ્ધ વસ્ત્રાદિનું ધારણ જે રીતે થાય તે પણ કહીશ.
-
मो
स्थ
भंडग उवंगरणे या करणेवि य हुंति एगट्ठा ॥६६८॥
उपदधातीत्युपधिः, किमुपदधाति ?, द्रव्यं भावं च द्रव्यतः शरीरं भावतो ज्ञानदर्शनचारित्राणि उपदधाति,
स
ס
고지
1198811