SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ काऊण दवाविअं, ताहे जत्थेव तस्स साहुस्स पडिग्गहगे पडिअं तत्थेव तस्स साहुस्स तओ मणो हीरइ, तेण य नायं श्रीसोध-त्यु નિર્યુક્તિ ताहे नियत्तइ, आयरियाणं पडिग्गहगं दाउं काइयभूमि वच्चइ जाव आयरियाणंपि तत्तोहुत्तो भावो हीड, ताहे सो सीसो ભાગ-૨ | आगंतुं आलोएइ, आयरिया भणंति-ममवि अत्थि भावो, तं एत्थं संजोगचुण्णेण कओ पिंडो अस्थि, ताहे परिठविज्जइ, जो विही परिद्धावणे सो उवरि भणिहिति । एवमेव विसकयंपि, एगा अगारी साहुणो अज्झोववण्णा, सो य नेच्छा, ॥ ५७॥ मा ताहे रुट्ठाए विसेण मिस्सा भिक्खा दिण्णा, तस्स य दिण्णमेत्तेणं चेव सिरोवेयणा जाया, पडिणियत्तो य गुरुणो समप्पेऊण काइयं वोसिरह जाव गुरुणोवि सीसवेयणा जाया, तं च गुरुणा गंधेण णायं जहा इमं विसमिस्सं, अहवा तत्थ लवणकया भिक्खा पडिया ताहे तं विसं उप्पिसति, एवं नाए परिझुविज्जति सा य भणीहामि । यन्द्र. : २४ अर्थनो थामी 3 64संहार ४२ता हे छे. सोधनियुजित-800-80१ : टार्थ : विधायी मंत्रित पिंउमा स्त्री-दृष्टान्त छे. ते स्त्री पतिने गमती नती. ते પરિવ્રાજિકાને પતિને સ્વવશ કરવા માટે ઉપાય પુછે છે. તેણીએ પણ એ સ્ત્રીને ઓદનનું અભિમંત્રણ કરીને તેણીને તે ભાત આપ્યો. તે સ્ત્રીએ પણ ‘આનાથી પતિ મરી જશે તો ?' એ પ્રમાણે અનુકંપાથી પતિને એ ભાત ખાવા ન આપ્યા. એ ભાત ઉકરડામાં નાંખી દીધા. ફેંકાયેલા એ ભાત ગધેડાએ ખાધા. એ ગધેડો મંત્ર વડે વશ કરાયેલો છતો એ સ્ત્રીના ઘર પાસે આવીને वी बार ५५वे छ... मेसिवायन सुगमछे. (मनो अर्थ मागणावी ४ गयो छे.) परिवामेि मेवो मंत्र पेसो ॥५ ॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy