________________
શ્રી ઓઘ
ओ.नि. : जोगे जोगे जिणसासणंमि दुक्खक्खया पउंजते । નિર્યુક્તિ
एकिक्रमि अणंता वटुंता केवली जाया ॥२७८॥ ભાગ-૨
सुगमा । नवरम्-एकैकस्मिन् 'योगे' व्यापारे वर्तमाना अनन्ताः केवलिनो जाता इति ॥ ॥५५॥
एवं पडिलेहता अईयकाले अणंतगा सिद्धा ।
चोयगवयणं सययं पडिलेहेमो जओ सिद्धी ॥२७९॥ एवं प्रत्युपेक्षणां कुर्वन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमाचार्येणोक्ते सति 'चोयगवयणं' अत्र चोदकवचनंभ चोदकपक्षः, किं तद् ? इत्याह-'सततं पडिलेहेमो' यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धास्ततः सततमेव भ प्रत्युपेक्षणामेव कुर्मः, किमन्येन योगेनानुष्ठितेन ?. यतस्तत एव सिद्धिर्भवति।
यन्द्र. : वेजने हेमाउता छ -
ઓઘનિર્યુક્તિ-૨૭૮ : ગાથાર્થ : જિનશાસનમાં દુઃખલય માટે કરાતા એકે એક યોગમાં વર્તતા અનંતા જીવો કેવલી हा था .
ટીકાર્થ : સ્પષ્ટ છે. માત્ર આટલું સ્પષ્ટ કરવું કે એકે એક વ્યાપારમાં વર્તતા અનંતા કેવલી થયા.
150
EPTE
॥ ५५॥