SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ શ્રી ઓઘ ओ.नि. : जोगे जोगे जिणसासणंमि दुक्खक्खया पउंजते । નિર્યુક્તિ एकिक्रमि अणंता वटुंता केवली जाया ॥२७८॥ ભાગ-૨ सुगमा । नवरम्-एकैकस्मिन् 'योगे' व्यापारे वर्तमाना अनन्ताः केवलिनो जाता इति ॥ ॥५५॥ एवं पडिलेहता अईयकाले अणंतगा सिद्धा । चोयगवयणं सययं पडिलेहेमो जओ सिद्धी ॥२७९॥ एवं प्रत्युपेक्षणां कुर्वन्तोऽतीतकालेऽनन्ताः सिद्धाः । एवमाचार्येणोक्ते सति 'चोयगवयणं' अत्र चोदकवचनंभ चोदकपक्षः, किं तद् ? इत्याह-'सततं पडिलेहेमो' यद्येवं प्रत्युपेक्षणाप्रभावादनन्ताः सिद्धास्ततः सततमेव भ प्रत्युपेक्षणामेव कुर्मः, किमन्येन योगेनानुष्ठितेन ?. यतस्तत एव सिद्धिर्भवति। यन्द्र. : वेजने हेमाउता छ - ઓઘનિર્યુક્તિ-૨૭૮ : ગાથાર્થ : જિનશાસનમાં દુઃખલય માટે કરાતા એકે એક યોગમાં વર્તતા અનંતા જીવો કેવલી हा था . ટીકાર્થ : સ્પષ્ટ છે. માત્ર આટલું સ્પષ્ટ કરવું કે એકે એક વ્યાપારમાં વર્તતા અનંતા કેવલી થયા. 150 EPTE ॥ ५५॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy