________________
श्री मोध-त्यु નિર્યુક્તિ ભાગ-૨
॥२८॥
E PREBERE P.
GE
आयंको जरमाई राया सन्नायगा व उवसग्गा । बंभवयपालणट्ठा पाणिदयावासमहियाई ॥२९३॥ तवहेउ चउत्थाई जाव छम्मासिओ तवो होइ।
छटुं सरीरवोच्छेयणट्ठया होयणाहारो ॥२९४॥ ओ.नि. : एएहिं छहिं ठाणेहिं अणाहारो य जो भवे ।
धम्म नाइक्कमे भिक्खू झाणजोगरओ भवे ॥५८४॥ अथवा न कुर्यादेवाहारमेभिः षड्भिः स्थानैर्वक्ष्यमाणलक्षणैः । तत्र नियुक्तिकार एव षष्ठं पदं व्याख्यानयन्नाह'पच्छा पच्छिमकालंमि' पश्चिमकाले-संलेखनाकाले 'आत्मक्षमाम्' आत्महितां क्षमां-क्षान्तिमुपशमं कृत्वा ततः पश्चात्सुखेन शरीरपरिकर्मानन्तरं सर्वाहारं मुञ्चतीति । इदानी भाष्यकार एव एतानि षट्स्थानानि प्रदर्शयन्नाह-'आतङ्कः' ज्वरादिर्वक्ष्यते, तथा 'उपसर्गः' राजादिजनितः, एतेषां 'तितिक्षार्थं' सहनार्थं न भोक्तव्यं, तथा ब्रह्मचर्यगुप्त्यर्थं च न भोक्तव्यं, तथा प्राणिदयार्थं च न भोक्तव्यं, तथा तपोऽर्थं शरीरव्यवच्छेदार्थं च न भोक्तव्यमिति । इदानी भाष्यकृत् प्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याचिख्यासयाऽऽह-आतङ्को-ज्वरादिः, आदिग्रहणादन्यो व्याधिर्यत्र भोजनं न पथ्यं,
F
0
६२८॥