SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ या मा श्री सोध- त्थ નિર્યુક્તિ भाग-२ 1142311 T IT H भ वृत्ति : ७° तेन च भिक्षामटित्वा विनिवृत्त्य प्रविशता वसतौ किं कर्त्तव्यमत आह - ओ.नि. : पायपमज्जण बाहिं निसीहि तिन्नि उ करे पवेसंमि । अंजलि ठाणविसोही दंडग उवहिस्स निक्खेवो ॥५११ ॥ बहिरेव वसतेः पादौ प्रमार्जयति निषीधिका( नैषेधिकी) त्रितयं करोति, प्रविशन् पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति "नमो खमासमणाणं "ति, तथा प्रविष्टश्च स्थानं विशोधयति यत्र दण्डकस्योपधेश्च निक्षेपं करोति । वृत्ति : इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह - ओ.नि.भा. : एवं पडुपने पविसओ उ तिन्नि उ निसीहिया होंति । अग्गद्दारे मज्झे पवेस पाए असागरिए ॥ २६२॥ णं म ચન્દ્ર. : આ રીતે ભિક્ષા ફરીને, પાછા ફરીને વસતિમાં પ્રવેશતા તે સાધુએ શું કરવું ? એ કહે છે. ઓઘનિર્યુક્તિ-૫૧૧ : ટીકાર્થ : વસતિની બહાર જ બે પગને પ્રમાર્જો, અને પછી ત્રણવાર નિસીહિ બોલે, વળી પ્રવેશ F उरतो साधु गुरुनी भागण संसि वडे नमस्कार ४२, "नमो खमासमणाणं" जोते. तथा अंदर प्रवेशेलो साधु स्थानने બરાબર જોઈ લે, કે જ્યાં દંડનો અને ઉપધિનો નિક્ષેપ કરવાનો હોય. UT TT व ओ म हा at 1142311
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy