________________
या
मा
श्री सोध- त्थ
નિર્યુક્તિ
भाग-२
1142311
T
IT
H
भ
वृत्ति : ७° तेन च भिक्षामटित्वा विनिवृत्त्य प्रविशता वसतौ किं कर्त्तव्यमत आह - ओ.नि. : पायपमज्जण बाहिं निसीहि तिन्नि उ करे पवेसंमि ।
अंजलि ठाणविसोही दंडग उवहिस्स निक्खेवो ॥५११ ॥
बहिरेव वसतेः पादौ प्रमार्जयति निषीधिका( नैषेधिकी) त्रितयं करोति, प्रविशन् पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति "नमो खमासमणाणं "ति, तथा प्रविष्टश्च स्थानं विशोधयति यत्र दण्डकस्योपधेश्च निक्षेपं करोति ।
वृत्ति : इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयन्नाह -
ओ.नि.भा. : एवं पडुपने पविसओ उ तिन्नि उ निसीहिया होंति ।
अग्गद्दारे मज्झे पवेस पाए असागरिए ॥ २६२॥
णं
म
ચન્દ્ર. : આ રીતે ભિક્ષા ફરીને, પાછા ફરીને વસતિમાં પ્રવેશતા તે સાધુએ શું કરવું ? એ કહે છે.
ઓઘનિર્યુક્તિ-૫૧૧ : ટીકાર્થ : વસતિની બહાર જ બે પગને પ્રમાર્જો, અને પછી ત્રણવાર નિસીહિ બોલે, વળી પ્રવેશ F उरतो साधु गुरुनी भागण संसि वडे नमस्कार ४२, "नमो खमासमणाणं" जोते. तथा अंदर प्रवेशेलो साधु स्थानने બરાબર જોઈ લે, કે જ્યાં દંડનો અને ઉપધિનો નિક્ષેપ કરવાનો હોય.
UT
TT
व
ओ
म
हा
at
1142311