SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ श्री मोध-त्यु નિર્યુક્તિ ભાગ-૨ ॥ ५०७॥ म શિયાળો વૃદ્ધ નપુંસક ૬/૭ ભાગ ચોમાસુ વૃદ્ધ નપુંસક ૭/૭ ભાગ ત્રિવિધ દ્વાર પૂર્ણ થયું. ओ.नि. : भावद्वारप्रतिपादनायाह - दुविहो य होइ भावो लोइयलोउत्तरो समासेणं । एक्किको वि य दुविहो पसत्थओ अप्पसत्थो य ॥४९६॥ द्विविधो भवति भावः-लौकिको लोकोत्तरश्चेति, समासतः पुनरेकैको द्विविधः-प्रशस्तोऽप्रशस्तश्च, लौकिकः भ प्रशस्तोऽप्रशस्तश्च, एवं लोकोत्तरोऽपि । तत्रोदाहरणमुच्यते-एगंमि सन्निवेसे दो भाउया वणिया, ते य परोप्परं विरिक्का, तत्थ एगो गामे गंतूण करिसणं करेइ, अण्णोवि तहेव, तत्थ एक्कस्स सुमहिला अण्णस्स दुम्महिला, जा सा दुम्महिला । सा गोसे उट्ठिया मुहोदगदंतपक्खालणउद्दागफलिहमाईहि मंडंती अच्छइ, कम्मारगाईणं न किंचि जोगक्खेमं वहइ, कल्लेउयं च करेइ, अण्णस्स य जा सा महिला कम्माईणं जोगक्खेमं वहइ अत्तणो य सकज्ज मंडणादि करेइ, तत्थ जा सा अत्तणो चेव मंडणे लग्गा अच्छइ, तीए अचिरेण कालेणं परिक्खीणं घरं, इयरीए घरं धणधण्णेणं समिद्धं जायं। PRTO 409॥ E
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy