________________
श्री जोध
નિર્યુક્તિ
भाग-२
ण
마
।। ४८८ ॥ म
ण
व
म
महल्लेण देहि माडहरएण भिन्ने अहो इमो लुद्धो । उभएगरे व वहो दाहो अच्चुहि एमेव ॥ २६०॥
स्स
कश्चित्साधुः कडुच्छुकिकया ददतीं स्त्रियं एवं ब्रूते यदुत 'महल्लेण' बृहता भाजनेन स्थाल्यादिना देहि, मा भ डहरकेण' लघुना प्रयच्छ कडुच्छुकादिना, ततः सा तथैव करोति, अशक्नुवन्त्याश्च कदाचित्तद्भाजनं भज्यते ततश्च भिन्ने भ सति तस्मिन् भाजने गृहस्थ एवं भणति यदुताहो ! अयं साधुर्महालुब्धः येन बृहता भाजनेन दीयमानं गृह्णाति, तत 'उभयस्य' साधोर्गृहस्थस्य पादस्योपरि पतितेन भण्डकेन वधो भवति, एकतरस्य वा वधो भवति, तथा दाहश्च अत्युष्णे ओ तस्मिन् द्रव्ये पतिते सति भवति, 'एमेव 'त्ति उभयोरन्यतरस्य वा ॥
ओ
જ (ગોળનો રવો વગેરે રૂપ) ભારે હોય. એટલે તેને ઉંચકવામાં અને પછી પાછું મૂકવામાં કેડ ભાંગી જવાની શક્યતા છે. જો એ પગની ઉપર પડે તો એનાથી આત્મવિરાધના થાય.
स्म
वृत्ति : इदानीं ' महल्ल्या 'दीनि व्याख्यानयन्नाह -
ओ.नि.भा. :
न्द्र : हवेलाष्यार महल्लया शब्हनुं व्याप्यान उरता उहे छे.
ઓઘનિર્યુક્તિ-ભાષ્ય-૨૬૦ : ટીકાર્થ : કોઈક સાધુ કડછા - નાના ડોયા વડે ગોચરી વહોરાવતી સ્ત્રીને આ પ્રમાણે કહે
स्स
॥ ४८८ ॥