________________
श्री सोधનિર્યુક્તિ
भाग-२
1183211
Tr
ओ.नि.भा. : कप्पट्ठिगअप्पाहणदिन्ने अन्नन्नगहणपज्जत्तं ।
खंतियमग्गणदिन्नं उड्डाहपदोसचारभडा ॥२४१॥
तत्थ अव्वत्तो भण्णइ जाव अट्ठवरिसो जाओ तस्स हत्थाउ न गिहियव्वं, को दोसो ?, इमो-एगा भद्दिगासा छेत्तं गया, तीए डहरगा चेडी संदिसिज्जइ, जहा यदि एज्ज पव्वइगो तस्स भिक्खं देज्जाहि, तओ ताए गए आ ण भिक्खावेलाए पव्वइयगो, ताहे तेण सा चेडी भण्णइ कहिं तुह अंबा गया ?, सा भाइ छेत्तं, सो भणइ-आणेहि ण स भिक्खं, ताहे ताए कुरो दिण्णो, ताहे सो अण्णण्णाणिवि जेमणाणि मग्गड़, ताहे सव्वं दिण्णं खीरं दहिं तक्कं, तओ स्स
म
uf
भ
| चेव चउत्थरसिअं, तेणवि सव्वं गहेऊण पज्जत्तं काऊण निग्गओ, सा भद्दिगा आगया अवरण्हे ताहे खंतिया जेमणं गमग्गड़, सा चेडी भण्णइ - पव्वइयस्स मए दिण्णं, सा भणइ सुड्डु कयं, कूरं आणेहि जेमेमि, सा भणति-दिण्णो पव्वइयस्स, सा भाइ- सुट्टु कयं, आणेहि कुसणं दधिदुद्धादि, सा भाइ-दिण्णं, सुट्ट कयं, आणेहि कंजिअं, चेडी भणइ-तंपि दिण्णं, एत्थ सा भद्दिगा रुट्ठा भणति कीस सव्वं देहि ?, चेडी भाइ, सो मग्गड़, सा भाइ - चेडरू परिभाविऊण सव्वं घेत्तूण गओ, गया आयरियस्स पासं, तत्थ खिसति- एस चारभडो इव सव्वं घेत्तूण आगओ, आयरिएणं तीए पुरओ चेव तस्स सव्वं उवकरणं अदक्खेयव्वं, एते दोसा अव्वत्तगहत्थाओ गहणे । दारं ।
T स्प
पणं
स
म
हा
रूस
॥ ४३८ ॥