SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 미 मो श्री जोध- त्थु हण्डिकादिस्थानाद्ग्रहणं भिक्षायाः करोति तन्निरूपणीयं स दाता तां भिक्षां गृहीत्वाऽभ्यागच्छन् निरूपणीय:, 'पत्ते 'त्ति નિર્યુક્તિ प्राप्तस्य दातुस्तस्य हस्त उदकार्द्रा न वेति निरूपणीयः, अथवा 'पत्ते 'त्ति पात्रं स्थानं यस्मिन् भिक्षामादाय गृहस्थ आगतः कडुच्छुकादि तन्निरीक्षणीयं, अथवा पत्तेत्ति प्राप्तं द्रव्यमोदनादि निरूपयति 'परियत्ते 'ति परावृत्तमधोमुखं स्थितं स भिक्षां ददतो दातुः कडुच्छुकादिकं तन्निरूपयति कदाचिदुदकार्यं भवति, 'पाडिए 'त्ति पातितश्च पात्रके पिण्डो ।। ४२८ ।। म निरूपणीयः, 'गुरुयं 'ति गृहस्थभाजनं स्थाल्यादि गुरु भवति, कदाचिद्रव्यं गुडादि गुरु भवति, पाषाणादिर्वा म तद्रव्यस्योपरि यो दत्तः, तथा 'तिह'त्ति त्रिविधः कालो वक्तव्यः, भावश्च प्रशस्ताप्रशस्तरूपो वक्तव्यः । भाग-२ स ण UT स्स गां T ग्रहणयन्त्र : भावाप्रैषाखा द्वारो वडे भरावी. जो नियुक्ति - ४६४ : टीडअर्थ : (१) पिंउग्रश डरनारा साधु उडेवाता त्रा स्थान छोडी हेवा. (१) आत्मोपधासिङ (२) प्रवयनोपघाति (२) संयमोपधाति. (૨) પિંડગ્રહણ કરનારાએ દાતાની પરીક્ષા કરવી કે જે દાતા બાળક વગેરે રૂપ ન હોય. (૩) દાતાનું ગમન જોવું. એટલે કે ભિક્ષા માટે અંદર પ્રવેશતા અને ભિક્ષા આપીને બહાર નીકળતા તેના ગમનનું નિરૂપણ કરવું. (૪) તે ભિક્ષાદાતા હાંડી વગેરે રૂપ જે સ્થાનથી ભિક્ષાનું ગ્રહણ કરે તે હાંડી વગેરે સ્થાન જોવું. (અન્ન પકાવવાનું માટી भ णं म हा at स्प 118 22 11
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy