________________
स्नानादिषु विरचितं किञ्चिद्भक्तं, आरम्भे वा भोजने दानादि किञ्चित्प्रवर्तितं, तत्राचार्यों निवारणां करोति । अयं श्री मोधનિર્યુક્તિ
चाप्रशस्तस्येतरस्य चोपनय उक्तः, ભાગ-૨
अहवा इमा भावगवेसणा-धम्मरुई नाम अणगारो सो जिट्टामूले ज्येष्ठमास इत्यर्थः, तर्हि आयावेइ अट्टमं च करेइ,
सो य पारणए सग्गामे न हिंडइ अन्नं गामं वच्चइ, तत्थ य वच्चंतं साहुं दगुण एक्का देवया आउट्टा, कोंकणगरूयाई ॥४१॥ मा
दो विउव्वइ, ताहे सा रुक्खहिट्ठा अणुकंपाए लाउएणं कंजियस्स भरिएणं अच्छइ, ताहे तं साहुं अब्भासगं दृट्ठण एगो
भणइ तुमं पिब कंजियं ताहे सो भणइ अलाहि मम पीएणं ताहे सो भणइ-को उण एयं वहीहित्ति तम्हा साहुस्स दिज्जउ, | ताहे बीओ भणइ-देहि छड्डेहि वा, तओ तेणं सो अणगारो निमंतिओ भणिओ य तुब्भे इमं गिण्हह, ताहे सो भगवं भदव्वओ खेत्तओ कालओ भावओ य गवेसइ, दव्वओ इमं कंजियं सीयलं सुरहिं च, खेत्ततो इमाए अडवीए को देइ ?, भ
कालतो जेट्टमासो, एत्थवि दुक्खं दाउं, भावओ हत्थतुटुचित्तेण निमंतेति, तं एत्थ कारणेण भवियव्वं, ताहे सो उवउत्तो हेट्ठा पिच्छड़ जाव भूमीए पाया न लग्गति, उवरि पेच्छइ अच्छीणि अणिमिसाणि ताहे देवयत्ति नाऊण वज्जियं ॥
अहवा वइरसामी दितो, वइरसामी आयरिएहिं समं वासारत्तं एगंमि नगरे ठिओ, तत्थ य सत्ताहवद्दले न कोइ णीइ, सोवि भगवं डहरओ ण णीति तस्स पुव्वसंगइया देवा आगया, ते हि तत्थ वणियवेसं काऊण भरिएहिं आगंतूण अब्भासे ठिआ, तेहिं तत्थ अणेगरूवं उवक्खडियं, अव्वत्ता अकलिज्जंता य गता निमंतंति साहुणो, ते भणंति-एस