________________
श्री सोध
ओ.नि.भा. : दोण्णि उ दुद्धरिसतरा एगोत्ति हणे पदुट्ठपडिणीए । નિર્યુક્તિ
तिघरगहणे असोही अग्गहण पदोसपरिहाणी ॥२२०॥ ભાગ-૨
द्वौ साधू भिक्षामटन्तौ प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः-दुःखेन परिभूयेते दुर्जयतरौ इत्यर्थः । 'एगोत्ति हणे'
एकाकिनं पुनदृष्ट्वा प्रहन्यात् प्रद्विष्टः सन् प्रत्यनीकस्तस्मात् सङ्घाटकेन गन्तव्यम् । 'पडिणीए'त्ति गयं, इदानीं । उउ६॥ मा
'भिक्खविसोहि'त्ति भण्णइ यदा स एकाकी कस्मिंश्चित्पाटके भिक्षार्थं प्रविष्टः समकमेव च गृहत्रयान्निर्गतां भिक्षां गृह्णतो | भिक्षाया अशुद्धिर्भवति-आहृतदोषो भवति, यत ईर्यापथिकां शोधयितुं न शक्नोति, अथ तत्रैकां भिक्षां गृह्णाति | | यस्यामुपयोगो दत्तः तत इतरस्य भिक्षाद्वयस्याग्रहणे 'पओस'त्ति ते भिक्षादातार: प्रद्वेषं गच्छेयुः, यदुतास्माकमयं परिभवं| करोति येन नास्मदीयं गृह्णाति 'परिहाणि 'त्ति अग्रहणे च परिहाणिर्भवति भिक्षाया गच्छस्य वा तेनागृहीतेन 'भिक्खविसोहि त्ति गयं,
यन्द्र. : वे प्रत्यनी द्वारर्नु व्याज्यान २।५ छे.
ઓઘનિર્યુક્તિ-ભાષ્ય-૨૨૦: ટીકાર્થ : જો બે સાધુ ભિક્ષા માટે ફરતા હોય તો શત્રુને માટે એમને હેરાન કરવા અઘરુ કામ થઈ પડે. શત્રુ એ બે સાધુને જીતી ન શકે. મારી – ફસાવી ન શકે. પણ જો સાધુ એકલો હોય તો પછી ગુસ્સે થયેલો
F॥33॥