SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ श्री सोध ओ.नि.भा. : दोण्णि उ दुद्धरिसतरा एगोत्ति हणे पदुट्ठपडिणीए । નિર્યુક્તિ तिघरगहणे असोही अग्गहण पदोसपरिहाणी ॥२२०॥ ભાગ-૨ द्वौ साधू भिक्षामटन्तौ प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः-दुःखेन परिभूयेते दुर्जयतरौ इत्यर्थः । 'एगोत्ति हणे' एकाकिनं पुनदृष्ट्वा प्रहन्यात् प्रद्विष्टः सन् प्रत्यनीकस्तस्मात् सङ्घाटकेन गन्तव्यम् । 'पडिणीए'त्ति गयं, इदानीं । उउ६॥ मा 'भिक्खविसोहि'त्ति भण्णइ यदा स एकाकी कस्मिंश्चित्पाटके भिक्षार्थं प्रविष्टः समकमेव च गृहत्रयान्निर्गतां भिक्षां गृह्णतो | भिक्षाया अशुद्धिर्भवति-आहृतदोषो भवति, यत ईर्यापथिकां शोधयितुं न शक्नोति, अथ तत्रैकां भिक्षां गृह्णाति | | यस्यामुपयोगो दत्तः तत इतरस्य भिक्षाद्वयस्याग्रहणे 'पओस'त्ति ते भिक्षादातार: प्रद्वेषं गच्छेयुः, यदुतास्माकमयं परिभवं| करोति येन नास्मदीयं गृह्णाति 'परिहाणि 'त्ति अग्रहणे च परिहाणिर्भवति भिक्षाया गच्छस्य वा तेनागृहीतेन 'भिक्खविसोहि त्ति गयं, यन्द्र. : वे प्रत्यनी द्वारर्नु व्याज्यान २।५ छे. ઓઘનિર્યુક્તિ-ભાષ્ય-૨૨૦: ટીકાર્થ : જો બે સાધુ ભિક્ષા માટે ફરતા હોય તો શત્રુને માટે એમને હેરાન કરવા અઘરુ કામ થઈ પડે. શત્રુ એ બે સાધુને જીતી ન શકે. મારી – ફસાવી ન શકે. પણ જો સાધુ એકલો હોય તો પછી ગુસ્સે થયેલો F॥33॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy