SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ श्रीमोध-त्यु ओ.नि. : पायग्गहणंमि य देसिअंमि लेवेसणावि खलु वुत्ता । નિર્યુક્તિ કરે तम्हा उ आणणं लिंपणा य जयणाए कायव्वं ॥३७६॥ ભાગ-૨ पात्रग्रहणे दर्शिते-उपदिष्टे सति लेपैषणाऽपि खलूक्तैव द्रष्टव्या, तस्मादानयनं लेपस्य लिम्पनं च यतनया कर्त्तव्यम्। ॥ २५०॥ मा यन्द्र. : तें पूर्व "तीर्थ व शास्त्रमा पैष वायेबी नथी.” ते अंगमा उत्तर अपाय छ ઓઘનિર્યુક્તિ-૩૭૬ : ટીકાર્થ : પાત્રાનું ગ્રહણ શાસ્ત્રમાં ઉપદેશાયેલું છે. એટલે લેપૈષણા પણ કહેવાયેલી જ જાણવી. તેથી લેપનું લાવવું અને પાત્રાને લેપ કરવો આ બેય યતનાપૂર્વક કરવા. वृत्ति : अत्राह पर:| ओ.नि. : हत्थोवघाय गंतूण लिंपणा सोसणा य हत्थंमि । सागारिए पभुजिंघणा य छक्कायजयणा य ॥३७७॥ यदि नाम पात्रं लिप्यते लिप्यतां नाम, किन्तु तत्रैव शकटसमीपे नीत्वा लिप्यतां, यतो लेपानयने हस्तस्योपघातो बाधा भवति, अथवा हस्तेन यदि लेप आनीयते, ततः संपातिमसत्त्वानामुपघातो भवति, तस्माद्गत्वा पात्रलेपनं कार्य, एवमुक्ते आचार्या भणिष्यन्ति, यदुत त्वदीयेऽपि पक्षे आत्मोपघातादि भवत्येव । तथा पुनरपि पर एवं भणति तत्पात्रक ५०॥
SR No.600369
Book TitleOgh Niryukti Part 02
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2008
Total Pages894
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy